________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः
वस्तुकथननिषेधो यथा
" ज्योत्स्ना मौक्तिकदाम चन्दनरसः शीतांशुकान्त द्रवः कर्पूरं कदली- मृणालवलयान्यम्भोजिनीपल्लवाः । अन्तर्मानसमास्त्वया प्रभवता तस्याः स्फुलिङ्गोत्करव्यापाराय भवन्ति हन्त ! किमनेनोक्तेन न ब्रूमहे ।। ८२७ ।। ” अत्रत्वद्वियोगे सर्व तस्याः स्फुलिङ्गायते इति वस्तुनः कथनम् । तस्य निषेधेन तवोपसङ्ग्रहीतुमुचितैवेयम्, नान्यथा जीवतीति विशेषो द्योत्यते ।. वक्ष्यमाणविषये तु कथनमेव निषिध्यते । तच्च क्वापि सामान्योक्तौ विशेष - निष्टत्वेन क्वचित् पुनरंशोक्तावंशान्तरगतत्वेनेत्यत्रापि द्वौ भेदौ । तत्राद्यो यथा" ए ! एहि किं पि कीड वि करण निक्किव ! भणामि अलमहवा । अवियोरियकज्जारंभयारिणी मरउ ने मणिस्सं ॥। ८२८ || "
Acharya Shri Kailassagarsuri Gyanmandir
अत्र किंपि भणामीति सामान्योक्ताबुत्तरस्य विशेष भणनीयस्य निषेधेन तस्यामीदृशीं मृत्युदशां प्राप्तायामपि न त्वमहङ्कारं त्यजसीति दूतीप्रकोप रूपो विशेषो गम्यते ।
द्वितीयो यथा
" ज्योत्स्ना तमः पिकवचस्तुषारः
क्षारो मृणालवलयानि कृतान्तदन्ताः । सर्व दुरन्तमिदमद्य शिरीषमृद्वी
सा नूनमा: ! किमथवा हतजल्पितेन १ || ८२९ ॥ "
-
अत्राद्य शिरीषमृद्धी सा नूनमित्यं शोक्तावंशान्तरस्य म्रियत इति वक्ष्यमा - णस्य निषेधेन तस्यैव वक्तुमशक्यत्वादिति विशेषः ख्याप्यते । एवं चात्र निषेधस्य विधिर्न च विहितस्य निषेधः, किन्तु विशेषाय निषेधेन विधिराक्षेप इति पर्यव
* ए ! एहि किमपि कस्या अपि कृते निष्कृप ! भणाम्यलमथवा । अविचारितकार्यारम्भकारिणी म्रियतां न भणिष्यामि ॥
१ अ. आरिअ० । २ व. ण । ३ प ०षेधे ।
३७
२८९
For Private And Personal Use Only