________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः । इत्युक्तद(दि)शा दुर्वचके सन्धिकष्टत्वस्य गुणत्वम् ।
पतत्प्रकर्षस्य यथा" प्रागप्राप्तनिशुम्भशाम्भवधनुर्बेधाविधाऽऽविर्भवत्
क्रोधप्रेरित भीम-भार्गवभुजस्तम्भापविद्धः क्षणम् । उज्ज्वालः परशुर्भवत्वशिथिलस्त्वत्कण्ठपीठातिथि
घुनानेन जगत्सु खण्डपरशुर्देवो हरा ख्याप्यते ।। ४४१॥ " अत्रान्त्यपादे क्रोधाभावाद् बन्धदाईयस्य पतत्प्रकर्षत्वमपि गुणः ।
त्यक्तप्रसिद्धिकस्य यथा" आशु लञ्चित्तवतीष्टकराग्रे नीवीमर्द्धमुकुलीकृतदृष्ट्या ।
रक्तवैणिकहताधरतन्त्री मण्डलकणितचारु चुकूजे ॥ ४४२ ॥" अत्र कूजितस्य पक्षिम्योऽन्यत्राप्रसिद्धत्वेऽपि कामशास्त्रेऽनुमतत्वाद् गुणत्वम् ।
पुनरुक्तपदन्यासस्थानुकम्पायां यथा"हन्यतें सा वरारोहा स्मरेणाकाण्डवैरिणा।। हन्यते चारसर्वाङ्गी हन्यते मजुभाषिणी ॥ ४४३॥"
लाटानुप्रासे यथा" जयति क्षुग्णतिमिरस्तिमिरान्धैकवल्लमः । वल्लभीकृतपूर्वाशः पूर्वाशातिलको रविः ॥ ४४४ ॥"
अर्थान्तरसङ्क्रान्तवाच्ये ध्वनौ यथा
१ प. ०दृष्ट्वा । २ . भुक्तजे । । व. ०रणेका० ।
For Private And Personal Use Only