________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८
अलङ्कारमहोदधौ अत्र यूनोरुक्ति-प्रत्युक्तौ वाक्यसङ्करस्यापि गुणत्वम् ।
गर्मितस्य गथा" दिग्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते
सिद्धा सा च वदन्त एव हि वयं रोमाश्चिताः पश्यत । विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो
यस्मादाविरभूत् कथाऽद्भतमिदं यत्रैव चास्तं गतम् ।। ४३८ ॥"
अत्र यथोक्ता मही साध्यते, सिद्धा सा च विप्राय प्रतिपाद्यते इत्यस्य वाक्यस्य वीराद्भुतरसवशात् प्रवृत्तेन वदन्त एव हीत्यादिवाक्यान्तरेण गर्भितस्यापि गुणत्वम् ।
सन्धिकष्टत्वस्य यथा" जयन्ति वर्षास्वैिव भर्ग-दुर्गयोः सुदुर्वचा दुर्वचकप्रयुक्तयः ।
अभेद्ग्वगेड्जे ! खमपोग्रभोग्ररुग्द्रुडभ्रमब्रुण्मुखि! सध्यगेधि नः॥४३९॥" अनोत्तरार्द्धव्याख्या तत्र शम्भुराह-हे अगेड्जे ! अगानां पर्वतानामिष्टे यः सोऽयमगेट शैलराजा तस्माजाता अगेड्जा पार्वती तस्याः सम्बोधनम् । खं नमो वर्त्तते कीदृशम् ? अभेड्गु ने विद्यन्ते भेषश्चन्द्रस्य गावः किरणान्यत्र मेघाच्छादितत्वात् तदभेड्गु । अपकृष्टात्युग्रभस्य तरणेयाश्चण्डा या रुचस्ताभ्यो ब्रह्यन्तीत्येवम्भूतानि चाभ्राणि यत्र तत् तथा । अप्सु रोहतीत्यवद् कमलं तद्वन्मुखं यस्यास्तस्याः सम्बोधनमब्रुण्मुखि ! । अथ गौरी प्राह-यद्येवं तर्हि नोsस्माकं सध्यगेधि सहचरो भव । अत्र
" शुक-स्त्री-बाल-मूर्खाणां मुखसंस्कारसिद्धये । प्रहासाय च गोष्ठीषु वाच्या दुर्वचकादयः ।। ४४० ॥"
१ प. व. थोदा० । २ व, साधिक ० । ३ अ. प. ०थतं ५०, व. स्विति, गर्भ०, अ. स्वति । ४ व. व्युक्तः । ५ व. ०गुण । ६ व. ०णा य० । ७ व. ०घि च० । ८ अ. सप्र० ।
For Private And Personal Use Only