________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७०
अलकारमहोदधौ ___ * " ताला जायंति गुणा जाला ते सहियएहिं धिप्पंति । रविकिरणाणुग्गहियाई हुंति कमलाई कमलाई ॥ ४४५ ॥"
विहितानुवादे यथा" जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षों विनयादवाप्यते । गुणप्रकर्षण जनोऽनुरज्यते जनानुरागैप्रभवा हि सम्पदः ॥ ४४६ ॥"
अतिरिक्तपदस्य यथा" यद्वश्चनाहितमतिहुचाटुगर्भ कार्योन्मुखः खलजनः कृतकं ब्रवीति । तत् साधवो न न विदन्ति विदन्ति किन्तु कर्तु वृथा प्रणयमस्य न पारयन्ति" अत्र विदन्तीति द्वितीयमन्ययोगव्यवच्छेदपरम् । " वद वद जितः स शत्रुर्न हतो जन्पंश्च तव तवास्मीति ।
चित्रं चित्रमरोदीद् हा हेति परं मृते पुत्रे ॥ ४४८ ॥" इत्येवमादौ हर्ष-भयादियुक्ते वक्तरि द्विरुक्तौ पदाधिक्यमपि गुणः ।
ग्राम्यस्य यथा- " फुल्लकर कलमकूरसंमं वहन्ति जे सिन्दुवारविडवा मम वल्लहा ते ।
जे गालिदस्स महिसीदहिणो सरिच्छा ते किं च मुद्धवियइल्लपसूणपुंजा ॥",
* तदा जायन्ते गुणा यदा ते सहृदयैर्गृह्यन्ते ।
रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥ - पुष्पोत्करं कलमकूरसमं वहन्ति ये सिन्दुवारविटपिनो मम वल्लभास्ते ।
ये गालितस्य महिषीदनः सदृशास्ते किं च मुग्धविचकिलप्रसूनपुआः १ ॥
, अ. हिए. । २ अ. हिमाइं । ३ व. विनियम्य । ४ व. ०गः प्रवहि । ५ व. अरि० । ६ म. •मति ब. । ७ व. कल० । ८ व. ०तेषु । ९ व. ०दौ भ.। १.व. ०कूवस । ११ व.
For Private And Personal Use Only