________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावदेवाचार्यविरचितः कथितं तीब्ररुक् तीब्रो विकृतं यद्वदैयरुः । निहतार्थ तु रागाथै शोणिते रुधिरार्थतः ॥ १० ॥ उपहारस्त्वया देव्या[:] शोणितप्रसौः कृतः। षट्पदः] विरुद्धमतिकृत् तु स्यादपराधीनता यथा । समाप्त-पुनरात्तं स्यात् शङ्खामा कीर्तिरिन्दुभा ॥ ११ ॥ त्रिधाऽश्लीलमकल्याण-बीडा-नहींकरोक्तिभिः । बाला मृतेव दृष्टोसाधना प्रक्षरन्मला ॥ १२ ॥ अप्रयुक्तं तु पुल्लिङ्गस्याडतिर्दैवते यथा । षट्पदः।] अविमृष्टविधेयांशं समासे क्वात्र तन्नृपा १ । पत्तत्प्रकर्ष हीनानुप्रासादित्वे यथोत्तरम् ॥ १३ ॥ उपहत-लुप्त विसर्गे वीरो धीरां घना जना भविका । माले इमे विसन्धिं तु कुँसन्धि बटवानयस्व घटम् ॥ १४ ।। हतवृत्तं विच्छन्दः स्यात् स्वादूत्पलसुगंधमिह नीरम् । न्यूनं हृदि गुण-कजवनमधिकं स्फटिकाकृतिप्रतिमम् ॥ १५ ॥ अस्थानस्थं सिता विश्वं कीर्तिस्ते व्याप पद्मवत् । अँग्रप्रक्रममऽस्तं योते यातो दिनोऽपि हि ॥ १६ ॥ गर्मितं खलसंसर्ग वदामि तव मा कृथाः। अंप्रसिद्धं रवः सिंहे द१रे कूजितं यथा ।। १७ ॥ सङ्कीर्णं कुरु मां रौद्रौद् देव ! रक्ष दयां भयात् । अक्रमं तु शशी दृयो वदनं दीयतेऽवते ॥ १८ ॥ अर्थदोषस्त्विपुष्टोऽर्थः कष्टो व्याहत एव च । विरुद्धानुचित-ग्राम्य-सन्दिग्ध-पुनरुक्तकाः ॥ १९ ॥
१ का. निहि० । २ अ. प. रागे० । ३ का. शंखभा । ४ का. . कसा० । ५ का. दी। ६ का. रोथ मा । ७ अ. प. गंधि। ८ अ. प. ०मां । ९ का. गते । १० अ. प. दुर्दरे। ११ अ. प. रौद्र दै०। १२ अ. प. रयो । १३ अ. प. दयते च । १४ अ. दोषः।
For Private And Personal Use Only