________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४५
काव्यालङ्कारसारसंग्रहः । सम्बन्धात् शुद्धसारोपा घृतमायुरिदं यथा।
आयुरेवेदमित्येषा शुद्धसाध्यवसानिका ।। १५ ।।। इति श्रीभावदेवाचार्यविरचितेऽलङ्कारसारे शब्दार्थस्वरूपनिरूपणो नाम
द्वितीयोऽध्यायः ॥ २॥
" अथ तृतीयोऽध्यायः। दुष्टं पदं श्रुतिकटु स्यात् तथा च्युतसंस्कृति । शिथिलानुचितार्थे च नेयार्थमसमर्थकम् ॥ १॥ क्लिष्टं निरर्थक ग्राम्यं सन्दिग्धं कथितं तथा। विकृतं निहतार्थं च विरुद्धमतिकृत् तथा ॥२॥ समाप्त-पुनरात्तं स्यौदश्लीलं चाप्रयुक्तकम् । अविमृष्टविधेयांशमथो पैतत्प्रकर्षकम् ॥ ३ ॥ स्यातापहत-लप्तविसर्गे च विसन्ध्यथ । कुँसन्धि हतवृत्तं च स्यान्न्यूनमधिकं तथा ॥ ४ ॥ अस्थानस्थपदं भानप्रक्रम गर्मितं तथा।। अप्रसिद्धं च सङ्कीर्णममं वाक्यमप्यसत् ॥ ५ ॥ श्रुतिकवेष कोyिभाजी त्वदर्शनादभूत् । च्युतसंस्कृति | च्छन्दो-लिङ्ग-लक्षण-दूषणात् ।। ६ ॥ शिथिलितं मुखाजश्रीरलं लोलाम्बकालिनी। ... अनुचितार्थ च यद्यज्ञे सुमटाः पशुतां गताः ॥ ७ ॥ नेयार्थ नेयसापेक्ष्यं न जलेऽलक्षि कालियः। असमर्थ यथा हन्ति गत्यर्थ न समर्थयेत् ।। ८॥ क्लिष्टं व्यवहितार्थ यनिरर्थ चादिपूरणात् । ग्रोम्यं तु कटि-गल्लाद्यं सन्दिग्धं याति खे खगः ॥ ९ ॥
१ अ. प. प्ररू० । २ अ. प. कर्ता। ३ का. स्व. । ४ अ. प. यजज्ञे । अ. प. सापेतं।
५
४४
For Private And Personal Use Only