________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२४८
अलङ्कार महोदधौ
अत्रारोपविषये तिमिरे सत्यपि रागादिकं तर्वादिभिन्नाश्रयत्वेनारोपितम् । केचित् तु तिरस्कृतत्वरूपविषय निगरणेनेमं सन्देहभेद मतिशयोक्तिप्रकारमाहुः । अन्ये तु नुशब्दस्य सम्भावनाद्योतकत्वं मत्वोत्प्रेक्षाप्रकारमिममाचक्षते || १६|| अथ सादृश्याश्रयत्वादेव भ्रान्तिमन्तमाह
Acharya Shri Kailassagarsuri Gyanmandir
भ्रान्तिमान् वैपरीत्येनाप्रतीतिः सदृशेक्षणात् ।
सवस्त्वन्तरदर्शनात् वैपरीत्येन विपर्ययेण या प्रतीतिः स आन्तिमान् भ्रान्तिर्विद्यते यत्रेति कृत्वा । सा च भ्रान्तिरतत्त्वे तच्चबुद्धिस्तश्वेऽप्यतत्वबुद्धिवति द्विविधा | तत्रातचे तत्त्वबुद्धिर्यथा
“ कपाले मार्जारः पय इति करान् लेढि शशिनस्तरुच्छिद्रप्रतान् विसमिति कैरी सङ्कलयति । रतान्ते तन्पस्थान् हरति दयिताऽप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो ! विभ्रमयति
अत्रेन्दुमरीचिषु क्षीरप्रभृतिभ्रान्तिः ।
यथा वा
* " हसियं सहत्थयालं सुक्कवडं आगएहिं पहिएहिं । पत्त - फलसारिच्छे उड्डीणे पूसवंदमि || ६८८ ॥
"
अत्र दूरस्थानां न्यग्रोधस्थे शुक्रवृन्दे पत्र - फलभ्रान्तिः । तवे ऽप्य तत्वबुद्धिर्यथा-
॥ ६८७ ।। "
* हसितं सहस्ततालं शुष्कवटमागतैः पथिकः | पत्र - फलसदृशे उड्डीने शुकवृन्दे ||
For Private And Personal Use Only
१ प २पविरोपवि० । २ प. व्यगतत्वे । ३ व करान् । ४ व पल्ल० ।