________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
२४९
"समर्थये यत् प्रथम प्रियां प्रति क्षणेन तन्मे परिवर्ततेऽन्यथा ! अतो विनिद्रे सहसा विलोचने करोमि न स्पर्शविभावितप्रियः ॥६८९॥"
अत्र प्राप्तलतारूपोर्वशीपरिष्वङ्गसुखनिमीलिताक्षस्य पुरूरवसः शापान्ताविर्भूतसत्यरूपायामपि तस्यां वस्त्वन्तरभ्रान्तिः ।
यथा वा+" सो मुद्धमओ मायण्हिाहिं तह दूमिओ हयासाहि ।
जह सब्भावमईण वि नईण वि परंमुहो जाओ ॥ ६९० ॥ " अत्र सत्यनदीष्वपि मृगतृष्णाभ्रान्तिः ।
___ मालारूपोऽप्येष यथा" नीलेन्दीवरशङ्कया नयनयोर्बन्धूकबुद्ध्याऽधरे
पाणौ पबधिया मधूककुसुमभ्रान्त्या तथा गण्डयोः । लीयन्ते कबरीषु बान्धवकुलव्यामोहजातस्पृहा
दुर्वारा मधुपाः कियन्ति भवती स्थानानि रक्षिष्यति ? ॥६९१॥" अत्र युवत्यवयवेषु नयनादिषु मधुपानां नीलोत्पलादिम्रान्तिः । गाढमर्मप्रहारादिना तु भ्रान्ति स्य विषयः । यथा" दामोदरकराघातचूर्णिताशेषवक्षसा ।
दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम् ।। ६९.२ ।। " सादृश्यहेतुकाऽपि भ्रान्तिर्विच्छित्यर्थ कविप्रतिमोत्थापितैय गृह्यते, नापराशुक्तिकायां रजतभ्रान्तिवत् ।
+ स मुग्धमृगो मृगतृष्णिकाभिस्तथा दूनो हताशाभिः । यथा सद्भाववतीभ्योऽपि नदीभ्योऽपि परामुखो जातः ।
१ अ.. आएहिं । २ प. ०धुराः । ३ अ. ध्यते ।
For Private And Personal Use Only