________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६६
अलद्वारमहादधिविवरणोदाहतपद्य-प्रारम्भः
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् अलं स्थित्वा स्मशानेऽस्मिन् ११० ( महाभारते शान्ति.आअ.१५३,श्लो.११) अलङ्कारः शङ्काकरनर- २२१, ३१५ ( काव्यप्रकाशे उ.९, ३६९) अलङ्कारान्तराणाम्
२३१ । अलमतिचपलत्वात्
१५४ (बिल्हणपश्चाशिकायाम् ) अलमलमतिमात्रम्
८३ (रत्नावल्याम् अं. ३, श्लो० १७ ) अलसच( व )लितैः प्रेमाः १५३ (अमरुशतके श्लो. ४ ) अलसलु(व)लितमुग्धस्निग्ध- ६९ ( मालतीमाधवे १, ३१ ) अलसलु (ब) लितमुग्धान्यध्व- ७८ ( उत्तररामचरिते अं. १, श्लो. २४) अलिवलयैर लकरिव
२४० (रुद्रटकाव्यालङ्कारे ८, ३० ) अवन्थ्यकोपस्य निहन्तुरापदाम् १४५ (किरातार्जुनीये स. १, श्लो. ३३ ) अवाप्तः प्रागल्भ्यम्
२५८ (काव्यप्रकाशे १०, ४३०) अवितथमनोरथपथ- २३६ ( काव्यप्रकाशे
इ. १०, ३९५) अविरलकरवालकम्पन: ३२९ (काव्यप्रकाशे उ, ५, १२० ) अविरलविलोलजलदः ३१० (रुद्रटकाव्यालकारे ७,६०) अव्योमव्यतिषङ्गमाननमिदम् २९५ ( अष्टौ स्थानानि वर्णानाम् २०५ (नाट्यशास्त्रे अ. १४, श्लो. १० ) असंशयं क्षत्रपरिग्रहक्षमा ७९ (अभिज्ञानशाकुन्तले अ. १, श्लो. १९) असमसमरसम्पत् असम्भृतं मण्डनमङ्गयष्टेः २९७ (कुमारसम्भवे १, ३१) असारं संसारम् १७६, २७१ ( मालतीमाधवे ५, ३०) असावनुपनीतोऽपि
१५९ ( काव्यादर्श ३, १७८) असावुदयमारूढः २२३, २२५ ( काव्यादर्श परि. २, श्लो. ३११) असिमात्रसहायस्य २७६ ( काव्यप्रकाशे इ. १०, ४६३) असौ मरुच्चुम्बित- १५१ (हनूमन्नाटके अ. ६, पद्यवेण्याम् ५) अस्तं भास्वान् प्रयातः २३३ ( अस्त्युत्तरस्यां दिशि १९० (कुमारसम्भवे स. १, श्लो. १)
For Private And Personal Use Only