________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः।
२७७ " अखण्डमण्डलः श्रीमान् पश्यैष पृथिवीपतिः ।
न निशाकरवजातु कलावैकल्यमागतः ॥ ७८३ ॥" कलाशब्दोऽत्र श्लिष्टः ।
यथा वा" हरवन्न विषमदृष्टिहरिवन विभो ! विधूतविततवृपः।
रविवन्न चापि दुःसहकरतापितभूः कदाचिदसि ॥ ७८४ ॥" अत्र विषमादयः शब्दाः श्लिष्टाः।
श्लेष यथा" श्लाघ्या शेषतनुं सुदर्शनकरः सर्वाङ्गलीलाजित
त्रैलोक्यां चरणारविन्दललितेनाकान्तलोको हरिः । बिभ्राणां मुखमिन्दुरूपमखिलं चन्द्रात्मचक्षुर्दधत् स्थाने यां स्वतनोरपश्यदधिका सा रुक्मिणी वोऽधतात् ।।७८५॥"
वाच्यरूपके यथा" वक्त्रोदरे वहसि दिव्यसरस्वती यचक्र क्रमाम्बुरुहि दोःशिखरे धरित्रीम् । प्रत्यङ्गमेव कमलामथ कम्बुलीलां कण्ठे विभो! तदसि कोऽप्यपरो मुकुन्दः।।७८६॥"
प्रतीयमानरूपके यथा" प्राप्तश्रीरेष कस्मात् पुनरपि मयि तं मन्थखेदं विदध्या
निद्रामप्यस्य पूर्वामनलसमनसो नैव सम्भावयामि । सेतुं बध्नाति भूयः किमिति च सकलद्वीपनाथानुयात
स्त्वय्यायाते विकल्पानिति दधत इवाभाति कम्पः पयोधेः॥७१७॥" अत्र वाक्यार्थान्यथाऽनुपपत्तवर्ण्यमानस्य विष्णुत्वेन रूपणं प्रतीयमानम् , इह चाप्राप्तश्रीकत्वात् पूर्वावस्थायाः प्राप्तश्रीकत्वादिना वर्ण्यमाननृपारोपितो विष्णुर्व्यतिरिच्यत इति व्यतिरेकः ।
प्रसिद्धिविपर्यासो यथा१ प. व. ०लश्री० । २ अ. वापि । ३ प. श्लेष० । ४ प. तात्रै० । ५ अ. ०रपा
स्पद० । ६ अ. नसुम० ।
For Private And Personal Use Only