________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कार महोदधौ अत्र कीर्तिस्फुरणेन कार्येण खड्गधारानिपातावज्ञारूपं कारणं समर्थितम् ।
___ क्वापि श्लेषाविद्धोऽप्येष दृश्यते । यथा" उल्लासयति लोकस्य प्रीति मलयमारुतः । ननु दाक्षिण्यसम्पन्नः सर्वस्यावहति श्रियम् ॥ ७८० ॥ " इति ॥३७॥
अथौपम्यभेदप्रस्तावाद् व्यतिरेकमाहविच्छित्तये यदन्यस्मादुपमेयस्य बध्यते ।
आधिक्यमथ हीनत्वं व्यतिरेकः स कीर्तितः ॥ ३८ ॥ विच्छित्तये शोभातिशयायोपमेयस्य प्रस्तुतवर्ण्यमानस्यान्यस्मादपमानाद. प्रस्तुतादाधिक्यं हीनत्वं वा यन्निबध्यते स तद्व्यतिरेककारित्वाद् व्यतिरेकः।।३८।।
अथास्य विषयमाहगोचरश्चोपमा श्लेषोपमा श्लेषोऽथ रूपकम् । .प्रसिद्धेश्च विपर्यासः सादृश्यं चास्य कीर्तितः ॥ ३९ ॥
अस्य च व्यतिरेकस्योपमा श्लेषसंमिश्रोषमा केवल श्लेषो रूपकं प्रसिद्धविपर्यासो व्यत्ययः । सादृश्यं च सदशगुणत्वं च गोचरो विषयः कीर्तितः कथितः ।
तत्र वाच्योपमायां व्यतिरेको यथा" असिमात्रसहायस्य प्रभूतारिपराभवे । अन्यतुच्छजनस्येव न स्मयोऽस्य महाधृतेः ॥ ७८१ ॥"
आक्षिप्तोपमायां यथा" इयं सुनयना दासीकृततामरसश्रिया । __ आननेनाकलङ्केन जयन्ती(ती)न्दुं कलङ्कितम् ॥ ७८२ ॥"
श्लेषोपमायां यथा
:
१ प
०रस्य । २ अ. त्वं. गो० । ३ व.
भवात् ।
For Private And Personal Use Only