________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शब्दालङ्कारवर्णनो नाम सप्तमस्तरङ्गः । पादादौ यथा
" राजीवराजीवशलोलसृतं मुष्णन्तमुष्णं तातीभिस्तरूणाम् । कान्तालकान्ता ललनाः सुराणां रक्षोभिरक्षोभितमुद्वहन्तम् ॥ ५७३ ॥ " पादाद्योर्यथा
Acharya Shri Kailassagarsuri Gyanmandir
" उच्चारणशोऽथ गिरां दधानमुच्चारणत्पचिगणास्तटीस्तस् । उत्कन्धरं द्रष्टुमवेक्ष्य शौरिमुत्कन्धरं दारुक इत्युवाच ॥ ५७४ ॥ पादादिषु यथा
39
.
46
66 काश्चिप्रतोलीमनु कामिनीनां काश्चिस्रवन्तीवनमातरिश्वा । कार्श्विप्रभृत्याभरणोज्झिनीनां काचिन्लुनीते सुरतश्रमार्तिम् || ५७५ || " पादमध्ये यथा
२१७
61 दधतमाकरिभिः करिभिः क्षतैः समवतारसमैरसमैस्तटैः । विविधकामहिता महिताम्भसः स्फुटसरोजवना जवना नदीः ||५७६ ॥ " पादमध्ययोर्यथा-
वसुर्वसन्ते रमणीषु विभ्रमं "विनिद्रयन्त्यो रमणीयतागुणैः । जगजिगीषोः सहकारितां गताः सङ्कल्पसूतेः सहकारपङ्क्तयः ||५७७|| " पादमध्येषु यथा
मदनदारुण उत्थित उच्छिखो मधुमदारुणहूणिमुखच्छविः । तरुणि ! दारुणं एष दिशः समं मम हृदारुणदाश्रवणा नलः ।। ५७८ ।।" पादान्ते यथा
" व्यथितसिन्धुमनीरशनैः शनैरमरलोकवधूंजघनैर्घनैः । फणभृतामभितो विततं ततं प्रियलवङ्गलता - बकुलैः कुलैः ॥ ५७९ ॥ "
१५. सौ० । २ प. कांति० । ३ प. ०म - वार० । ४ अ. प. व. नदी । निर्मि०, व न नि० । ६ अ ०रुणि । ७ प नान० । ८ अ. प. व. ० धूर्ज० ।
१८
For Private And Personal Use Only
५ प.