________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१९
मलकारमहोदधौ वर्णानां पुनरावर्तनं यमक विदुः । स्थाननियमाभावे सस्वरनियमामाचे चा. नुप्रास एव स्यात् , तद्व्यवच्छेदार्थमाइ-स्थाननियमे इति, सस्वरात्मनामिति च । इह च कचिदुभयत्रापि सार्थकत्वम् । क्वचिदेकत्र सार्थकत्वम् , अपरत्र निरर्थकत्वम् । कचिदुभयत्राप्यनर्थकत्वम् । यथा
" नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम् ।
मृदुलतातलतांतमलोकयन स सुरभि सुरमि सुमनोमरैः ॥ ५७१ ॥" अत्र प्रथमपादे उभयत्रापि सार्थकत्वम् । द्वितीय-तृतीयपादयोरेका सार्थकत्वमपरवानर्थकत्वम् । चतुर्थपादे सुरभिं सुरमि स्वित्यत्रोभयोरप्यनर्थकत्वमित्याह-सत्यर्थे पृथगर्थानां यद्यर्थों भवति तदा भिमार्थानामेवावृतिरामावे स्वन्यथापि ॥ १९ ॥
अर्थतस्य भेदानाहपाद-पादादि-मध्यान्त-श्लोकार्प-श्लोकवर्तिनीम् । मनोज्ञां दधदावृत्तिं भियते तदनेकधा ॥ २० ॥ तद् यमकमनेकधा बहुमिः प्रकारेभिद्यते। कीदृशं सदित्याह-पादयोःलोके तुर्य भागयो। समग्रयोः पादानां चा सर्वेषां पादादौ पादायोः पादादिषु च पादमध्ये पादमध्ययोः पादमध्येषु च । पादान्ते पादान्तयोः पादान्तेषु च । लोकायोः श्लोकयोश्च समायोर्वर्तमानां मनोज्ञामावृत्तिं दधत् धारयदिति ।
तत्र पादयोर्यथा" या विमति कलवल्लकीगुणस्वानमानमति कालिमालया।
नात्र कान्तमपगीतया तया स्वानमानमतिकालि मालया ।। ५७२ ।।" एवं प्रथमादिपादानामपि द्वितीयादिपादेषु चतुर्णा वा मिथो यमनं ज्ञेयम् ।
१५. भयो । २.
तु०-३ व. च । ४. यति ।
For Private And Personal Use Only