________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दालारवर्णनो नाम सप्तमस्तरङ्गः । २१५ " से श्लेषं मृगदृशा दत्तमानन-पङ्कजम् ।
मया मुकुलिताक्षेण पायं पायमदृश्यत ।। ५६८ ॥" अत्रामीण्यतो द्विरुक्तिः।
तथा कपादिभ्यो धातुभ्यः सकाशात् तेषामेव धातूनां स्वात्मन्येवोपपदस्थिते प्रत्यासत्तिस्थे या च काचिदावत्तिर्यथा" निमूलकाप कषति स्वान्तमन्तःस्मरज्वरे । लाजस्फोटं स्फुटन्त्यस्या हृदये हारयष्टयः । ५६८ ॥"
या च सम्भ्रमाद् यथा" अस्थीन्यस्थीन्यजिनमजिनं भस्म भस्मेन्दुरिन्दु
गेगा गणोरग उरग इत्याकुलाः सम्भ्रमेण । भूषा-वेषोपकरणगणप्रापणव्यापूतानां
नृतारम्भप्रणयिनि शिवे पान्तु वाचो गणानाम् ॥ ५६९ ॥" एवं भक्तिप्रहताधा पत्तिरपि गृह्यते । यथा" जयति जयति देवः श्यामकण्ठः पिनाकी
जयति जयति देवी लोकमाता भवानी । जयति जयति धन्यः कोऽपि भक्तस्तयोर्यः
किमपरमिह बन्धं वन्धमेतावदेव ।। ५७० ॥" तमप्यनुप्रासं लाटीयं लाटसम्बन्धिनमा वते कविपुङ्गवाः कवीश्वराः । एवं गजोऽयमागच्छतीत्यादिवाक्येषु पदानामपि द्रष्टव्यः ॥ १७-१८ ॥
अथावृत्तिसापाद् यमकमाहसत्यर्थे पृथगर्थानां वर्णानां सस्वरात्मनाम् । पुनरावर्तनं स्थाननियमे यमकं विदुः ॥ १९ ॥
1. ०६षये । २. व. सोपि धन्यस्तः । ३ ५. कवींदा: । ४ प. युग्मं ।
For Private And Personal Use Only