________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अबकारमहोदधि-परिशिष्ठम् (६)
परिशिष्म् [६].. नरेन्द्रप्रभसूरिनिर्मिता
मन्त्रीश्वरवस्तुपालप्रशस्तिः (३) स्वस्ति श्रोवलिसालाय वस्तुपालाय मन्त्रिणे । यद्यशःशशिनः शत्रुदुष्की. शर्वरीयितम्॥१॥ शौण्डीरोऽपि विवेकवानपि जगत्त्राताऽपि दाताऽपि वा
सर्वः कोऽपि पथीह मन्थरगतिः श्रीवस्तुपालाश्रिते । स्वज्योतिर्दहनाहुतीकृततमःस्तोमस्य तिग्मद्युतेः
__ कः शीतांशुपुर:सरोऽपि पदवीमन्वेतुमुत्कन्धरः ? ॥२॥ श्रीवस्तुपालसचिवस्य यश:प्रकाशे विश्वं तिरोदधति धूर्जटिहासभासि । मन्ये समीपगतमप्यविभाव्य हंसं देवः स प]अवसतिश्चलितः समाधेः ॥ ३ ॥ वास्तवं वस्तुपालस्य वेत्ति कश्चरिताद्भुतम् ? । यस्य दानमविश्रान्तमर्थिष्वपि रिपुष्वपि ॥४॥ शून्येषु द्विषतां पुरेषु विपुलज्वालाकरालोदया:
खेलन्ति स्म दवानलच्छलभूतो यस्य प्रतापाग्नयः । ज़म्भन्ते स्म च पर्वगर्वितसितज्योतिःसमुत्सेकित
ज्योत्स्नाकन्दलकोमलाः शरवणव्याजेन यत्कीर्तयः कुन्दं मन्दप्रताप गिरिशगिरिरपाहङ्कृतिः साश्रुबिन्दुः
पूर्णेन्दुः सिद्ध.........विधुरिमा पाञ्चजन्यः समन्युः । शेषाहिर्निर्विशेषः कुमुदमपमदं कौमुदी निष्प्रमोदा
क्षीरोदः सापनोदः क्षतमहिम हिमं यस्य कीर्तेः पुरस्तात् यस्यो:तिलकस्य किन्नरगणोद्गीतैर्यशोभिर्मुहुः
स्मेरदूविस्मयलोलमौलिविगलञ्चन्द्रामृतोज्जीविनाम् । सृष्टि भवदीदृशी मम न मेऽप्य.......वाप्येति गां . .. मुण्डस्रक्परिणद्धधातृशिरसां शम्भुः परं पिप्रिये राकाताण्डवितेन्दुमण्डलमहःसन्दोहसंवादिभि
यत्कीर्तिप्रकरैर्जगत्त्रयतिरस्कारैकहेवाकिभिः । अन्योन्यानवलोकनाकुलितयोः शैलात्मजा-शूलिनो:
For Private And Personal Use Only