________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७०
अलङ्कारमहोदधौ आदौ मध्येऽवसाने वा सकृत्प्रयुक्तो धर्मः क्रियादिरूपः प्रस्तुताप्रस्तुतान् परस्परम्पमानोपमेयभृतान् पदार्थान् बहूननेकरूपानेकस्थानस्थो दीप इव गृहप्रदेशान् यद् दीपयति द्योतयति । यदि वा भूयसी बह्वीः क्रिया एकं कारक दीपयति तद् दीपकम् । तुशब्दः पूर्वव्यतिरेके । तत्रादिदीपकं यथा*" रेहइ मिहरेण नहं रसेण कव्वं सरेण जुब्वणयं । अमएण धरणीधवलो तुमए नरनाह ! भुअणमिणं ।। ७५६ । "
मध्यदीपकं यथाx" कइ-केसरी पयाणं मुत्तियरयणाण आइवअडिओ। बाणट्ठाणं जाणइ कुसुमाण य जुण्णमालारो ॥ ७५७ ॥"
अन्तदीपकं यथा-- +" किवणाण घणं नागाण फणमणी केसराई सीहाणं । कुलबालियोण य थणा कत्तो छिप्पन्ति अमुआणं ? ॥ ७५८ ॥"
भूयसीनां क्रियाणामेकं कारकं दीपकं यथा--- " स्विद्यति कूणति वेल्लति विचलति निमिषति विलोकयति तिर्यम् ।
अन्तनन्दति चुम्बितुमिच्छति नवपरिणया वधूः शयने ।। ७५९ ॥" केचित् पुनः पदार्थानां चेतनचमत्कारिणमव्यक्तं कश्चिद् धर्म दीपयद् वस्तुमात्रमेव दीपकं मन्यन्ते । यथा
* राजते मिहिरेण नभो रसेन काव्यं स्मरेण यौवनकम् ।
अमृतेन धरणीधवल:(चन्द्रः) त्वया नरनाथ ! भुवनमिदम् ॥ - कवि-केसरी पदानां मौक्तिकरत्नानामादिवैकटिकः ।
बाणस्थानं जानाति कुसुमानां च जीर्णमालाकारः ॥ + कृपणानां धनं नागानां फणामणिः केसराः सिंहानाम् ।
कुलबालिकानां च स्तनाः कुतः स्पृश्यन्तेऽमृतानाम् ? ।।
१ अ. ०व्वणं । २ अ. प. धणीध० । ३ अ. मुक्तिअ० । ४ प. हाण। ५ अ. लिआ० ।
For Private And Personal Use Only