________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
अलङ्कारमहोदधौ अत्रौत्सुक्यस्य ।
शान्तिर्यथा" दृष्टे लोचनवन्मनाग मुकुलितं पार्थे स्थिते वक्त्रवत्
न्यग्भूतं बहिराशितं पुलकवत् स्पर्श समातन्वति । नीवीबन्धवदागतं शिथिलतां सम्भाषमाणे ततो
मानेनापसृतं हियेव सुदृशः पादस्पृशि प्रेयसि ।। २३१ ॥" अत्र ही-रोषयोः ।
सन्धिर्यथा" श्रुत्वा दाशरथी सुवेलकटके साटोपमर्दु धनु___ष्टकारैः परिपूरयन्ति ककुभः प्रोच्छन्ति कौक्षेयकान् । अभ्यस्यन्ति तथैव चित्रफलके लङ्कापतेस्तत् पुन
वैदेहीकुचपत्रवल्लिरचनाचातुर्यमद्धे कराः ।। २३२॥" अत्रावेगावहित्थयो।
शबलता यथा"काकार्य शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा
दोषाणां प्रशमाय मे श्रुतमहो ! कोपेऽपि कान्तं मुखम् । किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा
चेतः! स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्यति ॥२३३॥" अत्र वितर्कीत्सुक्य-मति-स्मरण-शङ्का-दैन्य-धृति-चिन्तानाम् ॥५४॥
ननु सर्वत्र रसानामेव मुख्यत्वम्, तत् किं भाव-स्थित्यादयोऽत्र मुख्यत. याऽभिहिता इत्याह
यद्यपि ध्रुवमेतेषां रसाङ्गत्वं तथापि ते। स्पृशन्ति क्वचिदङ्गित्वमङ्गभावं रसाः पुनः ॥ ५५ ॥ १ अ, वस्थि० । २ प. प्रेच्छेति । ३ प. शिशुल० । ४ व. न्याध० । ५५. व्यो मु०।
For Private And Personal Use Only