________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०१
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । एतेषां भाव-स्थित्यादीनां यद्यपि ध्रुवं निश्चितं रसान् प्रत्यङ्गत्वमनुगामित्वं तथापि क्वचित् काव्यविशेषे ते कविव्यापारवशादङ्गित्वं प्रधानत्वं स्पृशन्ति, रसाः पुनरङ्गभावमप्रधानत्वम् । यथा हि विवाहप्रवृत्तः कश्चिदत्यन्तवल्लभो भृत्यः पृथ्वीपतिनाऽप्यनुगम्यते, तथैतेऽपि रसैरिति ॥ ५५ ॥
पुनर्भावानां स्वरूपविशेषमाहरतिर्देवादिसक्रान्ता व्यभिचारी तु सर्वतः। युक्तावपि विभावाद्यैर्न भावत्वं विमुञ्चतः ॥ ५६ ॥ देवादिषु देव-मुनि-माता-पितृ-नृप-पुत्रादिषु सङ्क्रान्ता रतिय॑भिचारी पुनः सर्वत्रापि स्वैः स्वैर्विभावादिभिजितावपि भावरूपता न परित्यजतः ।
तत्र देवविषया रतिर्यथा" उदश्चन्तां वाचो मधुरिमधुरीणाः खलु न मे
न चाप्युज्जृम्भन्तां नवभणितयो भङ्गिसुभगाः । क्षणं स्तोत्रव्याजादपि यदि भवन्तं हृदि नये तदात्मा पावित्र्यं नियतमियतैवाति मम ॥ २३४ ॥"
___ मुनिविषया यथा" गृहाणि नाम तान्येव तपोराशिर्भवादशः। . पवित्रयति यान्येवं पवित्रैः पादपांशुभिः ।। २३५ ॥"
पुत्रविषया यथा-- " आलक्ष्यदन्तमुकुलाननबद्धहासानव्यक्तवर्णरमणीयवचःप्रवृत्तीन् । अङ्कागतान् प्रणयिनस्तनयान् वहन्तो धन्यास्तदङ्गरजसा पुरुषीभवन्ति ।"
व्यभिचारी यथा" जाने कोपपराङ्मुखी प्रियतमा स्वप्नेऽद्य दृष्टा मया
मा मां संस्पृशैं पाणिनेति रुदती गन्तुं प्रवृत्ता ततः । १ व. तथा० । २ अ. भावाद्यं । ३ अ. ०री रति । ४ ५. तवाप्युः । ५ अ. चितम । ६ प. व. पावनैः सुभिः । ७ ब. ० शति, प. स्पृह ।
For Private And Personal Use Only