________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । २६३ अरिकरिशिरःसिन्दूरेण प्रभामरुणां वहन्
असिरपि रणे यस्य क्रोधाभिताम्र इवाबभौ ॥ ७३३ ॥" अत्र सिन्दारुणत्वं कोषामिताम्रत्वेनोत्प्रेक्षितम् ।
द्रव्योत्प्रेक्षा यथा" दर्पणे हरदेहस्था पश्यति प्रतिमामुमा । ____ अन्यार्धाभ्यामिवोत्पन्नमर्धनारीश्वरान्तरम् ॥ ७३४ ॥" अवार्धनारीश्वरत्वस्यैकत्वाद् द्रव्यत्वम् ।
अभावे जात्युत्प्रेक्षा यथा" समग्रसङ्कल्पफलेऽनुजीविनां कृतावतारे त्वयि मेदिनीतले ।
राजनिदानीं सदनं दिवौकसामकल्पशाखीन्द्रमिव प्रतीयते ।।७३५॥" अत्र कम्पद्रुमशब्दो जातिशब्दः, तस्याभावोत्प्रेक्षा ।
क्रियोत्प्रेक्षा यथा-- " स धूर्जटेजूंटतटीशयालुतां दधन सुधांशुर्जयतात् कुशाकृतिः।
फूत्कारघोरादुरगाधिराजतः कदापि सौस्थित्यमवाप्नुवन्निन ॥७३६॥" अत्रापि क्रियाया अभावाभ्यूहनम्।
गुणोत्प्रेक्षा यथा" देव ! त्वद्यशसि स्वैरं श्वेतयत्यखिलं जगत् । सत्याः शून्या इवाभूवन् नील-पीतादयो गुणाः ।। ७३७ ।। "
यथा वा" तस्मिन्नम्युदिते विश्वस्तोतव्यभुजसौरभे ।
भूपालमण्डलं सर्वमविक्रमभिवाभवत् ॥ ७३८ ॥" अनयोनीलादिगुणानां विक्रमगुणस्य चाभाववितर्कः । १ प. ०रस्य० । २ व. ०वात उ० । ३ प. सत्ताशू० । ४ प. ०द्यते ।
For Private And Personal Use Only