________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६२
अलङ्कारमहोदधौ
अथास्याः प्रभेदानाह-- जाति-क्रिया-गुण-द्रव्यैरुत्प्रेक्ष्यैः सा चतुर्विधा । भावाभावाभिमानेन तेषामष्टविधा पुनः ।। २६ ॥ सोत्प्रेक्षा जाति-क्रिया-गुण-द्रव्यैरुत्प्रेक्षणीयैश्चतुर्विधा भवति । प्रस्तुतस्या. प्येते भेदाः सम्भवन्ति । वैचित्र्याभावात् तु न गणिताः । तेषां जात्यादिभेदानां भावाभावयोरभिमानेनाध्यवसायेन द्वैविध्यात् पुनरष्टविधोत्प्रेक्षा ॥ २६ ॥
तत्र भावे जात्युत्प्रेक्षा यथा" तां भवानीभ्रमानौरेकहेलानिपातिभिः । भूपाः सौभाग्यभाग्याय भे रिन्दीवरैरिव ॥ ७३० ॥"
यथा वा" स वः पायादिन्दुर्नवविसलताकोटिकुटिल:
स्मरारेयों मूनि ज्वलनकपिशो भाति निहितः । स्रवन् मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा
कपालेनोन्मुक्तः स्फटिकवलेनाङ्कुर इव ।। ७३१ ॥" अत्र द्वयोरपि श्यामत्व-दादेः कुटिलत्व-श्वेतत्वादेश्च गुणान् नेत्राणि चन्द्रश्चन्दीवरत्वेनाङ्कुरत्वेन चोत्प्रेक्षितानि तयोश्च जातिशब्दत्वात् जात्युत्प्रेक्षा ।
क्रियोत्प्रेक्षा यथा" कश्चिदैक्षिष्ट कस्तूरीतिलकं रक्तकङ्कणे ।
भालाक्षरलिपीस्तस्या लाभायेव निमालयन् ।। ७३२ ॥" अत्र तिलकेक्षणक्रिया लिपिनिमालनक्रियात्वेनोत्पेक्षिता ।
गुणोत्प्रेक्षा यथा" अभवदवनी-सारङ्गाक्षीवतंसमहोत्पलं
महितमहिमा पृथ्वीराजस्ततः पृथुविक्रमः । १ अ. क्षैः । २ प. तु ग। ३ प.०भवा० । ४ प. भेछु ।
For Private And Personal Use Only