________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८०
अलङ्कारमहोदधि-विवरणोदाहृतपद्य-प्रारम्भः
अत्र पृष्ठे . अन्यत्र पद्य-प्राप्ति-स्थलम् दारुणरणे रणन्तम्
१९७. (सरस्वतीकण्ठाभरणे २, १९७ ) दिग्मातङ्घघटाविभक्त-... १६८ ( भट्टप्रभाकरस्य औ. पृ. १३८) दिने दिने सा परिवर्धमाना २४० (कुम्मारसम्भवे १, २५) दिवमप्युपयातानाम्
३०९. ( रुद्रटालङ्कारे दिवो जागर्ति रक्षाय... २४१ ( काव्यादर्श २, ४९) दिश: प्रियाः स्वा इव दीधीङ्-वेवोङ्समः कश्चिद् १७१ ( काव्यप्रकाशे ७, २९६ ) दार्थीकुर्वन् पटु मदकलम् .. १२८ (मेघदूते श्लो. ३१) दुर्मेधसाऽपि भूधवदुर्वचं तदथ मा च
· २२ (किरातार्जुनीये स. १३, श्लो. ४९ ) दुर्वाराः स्मरमार्गणाः ३१६ (शा. 'शङ्कुकस्य ' सू० 'भट्टमयूर.
शङ्करस्य') दूराद् दवीयो धरणीधराभम् ८० (महावीरचरिते अं. २, श्लो. १) दशा दग्धं मनसिजम् ३०३ (विद्धशालभक्षिकायाम् १, श्लो. २) दृष्टिं हे प्रतिवेशिनि !
५२ (सू० 'विजाकायाः' दशरूपके २,१९) दृष्ट लोचनवन्मनाम् १०० (सरस्वतीकण्ठाभरणे ५, १५, ४९६) दृष्टः(ष्टिः) सालसतां बिभर्ति ७४ (दशरूपकावलोके २.७६) दृष्ट्वैकासनसंस्थिते
१९१ (अमरुशतके १९; वामनीये ३, २) दे आ पसिअ निअत्तसु ११८ (ध्वन्यालोके दे ! त्वदश्वीयखुरक्षत- २६४ (
) देव ! त्वद्यशसि स्वैरम् २६३ ( देव्वायत्तमि फले कि कीरउ १०५ (गाथासप्तशत्याम् ३, ७९) देश: सोऽयमरातिशोणित- १३१, २०० (वेणीसंहारे अं. ३, श्लो. ३३ ) दोभ्यां तितीर्षति
२७२ ( काव्यप्रकाशे १०, ४३७) दोषाकरण सम्बध्नन् २२१ ( काव्यादर्श २, ३१२ ) द्यामालिलिङ्ग मुखमाशु २८१ ( 'द्यूतं हि नाम पुरुषस्य' २९६ ( मृच्छकटिके २; वामनीये, ४, ३,)
For Private And Personal Use Only