________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गद्य-पद्यानां मूलस्थलाविज्ञापिका सूची। ३७१ पद्य-प्रारम्भः
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थळम् कपोले पत्राली
२६ (अमेरुशतके : । कमलमनम्मसि
२२९ ( व्यक्तिविवेके ८४ 'शङ्करगणस्य' )
(स. क. ४, १०१५, ४८४ ) कमलमिव चारु वदनम् २३५ ( रुद्रटकाव्यालङ्कारे ८,६) कमले इव लोचने इमे १३८ (वामनीये पूर्वार्धे . २, २०८) करि मरि अयालगजिअ! ७२ (गाथासप्तशत्याम् १ ,६५) कर्ता द्यूतच्छलानाम् १२८ (वेणीसंहारे
६, २६) कर्पूर इव दग्धोऽपि २९४, २९५ ( बालरामायणे अं. ३, श्लो. ११) कर्पूरधूलिधवलाति १७९ ( काव्यप्रकाशे ७, ३२५ ) कलङ्किनः प्रिये ! दोषाकरस्य २४२ ( कल्लोलवेल्लितदृषत्
१६१ ( मल्लटशतके कश्चित् कराभ्यामुपगूढ-- ८४ (रघुवंशे
६, १३ ) कश्चिदैक्षिष्ट कस्तूरीकस्कः कुत्र न घुघुरायित- १४० ( काव्यप्रकाशे .. ७, २२४ ) कस्तूरीतिलकन्ति भालकस्त्वं भोः ! कथयामि २८६ (ध्वन्यालोके उ, ३, ४१) कस्मिन् कर्मणि सामर्थ्यम् १५३ ( काव्यप्रकाशे ७, २०५) कस्य नो कुरुते मुग्धे ! ७० ( कस्स व न होई रोसो ११८, १२० ( नाट्यशास्त्रवि. १८, ४६७, ...
ध्वन्यालोके १, ४) काञ्चिप्रतोलीमनु कामिनीनाम् २१७ ( कातर्थ केवला नीतिः
१५० (रघुवंश
स. १७, ४७) कान्ते ! कुटिलमालोक्य २१२ ( सरस्वतीकण्ठाभरणे २, १७८) कान्ते तल्पमुपागते
८९ (अमरुशतके कामं प्रत्यादिष्टां स्मरामि ६९ ( शाकुन्तले
५, ३०) कामोपभोगसाफल्य- १५९ (वामनाये काराविऊण खरं गामउडो । १५६ ( सरस्वतीकण्ठाभरणे . १, ५५)
For Private And Personal Use Only