________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७०
अलङ्कारमहोदधिविवरणोदाहृत-.... पद्य-प्रारम्भः
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् उपाध्वं तत् पान्थाः ! २८५ (सू० यायाकस्य ' स. क, ४, ९७) उपोढरागेण विलोलतारकम् २५३ ( ध्वन्यालोके उ. १, पृ. ३५ ) उभौ भुवनजङ्घालउभौ यदि व्याम्नि पृथक् १९२, २२९ (शिशुपालवधे
३, ८) उरपेल्लियवरकारल्लयाई २५९ ( सरस्वतीकण्ठाभरणे ४, ८४ ) उल्लासयति लोकस्य
२७६ ( ए एहि कि पि कोइ २८९ (काव्यप्रकाशे १०, ४७१) ए एहि दाव सुन्दरि ! . ३२० ( काव्यप्रकाशे १०, ५५४ ) एकचक्रो रथो यन्ता २९७ (काव्यादर्श २, ३२८ ) एकत्रिधा वससि चेतसि ३११ ( काव्यप्रकाशे १०, ४७७) एकस्मिन् शयने पराङ्मुखतया ६० (अमरुशतके श्लो० २३) एकस्मिन् शयने विपक्षरमणी ९९ ( अमरुशत के श्लो० २२) एतत् तस्य मुखात् कियत् २८४ ( मल्लदशतके एतासां राजति सुमनसाम्. १३६ ( अलङ्कारचूडामणौ अ. ३, २४९ ) एवंवादिनि देवर्षों . ८० . ( कुमारसम्भवे ६, ८४ ) एक सजा यदा लक्ष्मीम् - २०५ ( काव्यादर्श १, ५३) एष्यत्युत्सुकमागते विचलितम् १६, १७९ ( एहि गच्छ पतोत्तिष्ठ १८५ ( पञ्चतन्त्रे, सु.३१६८, ध्वन्यालोके ३ ) ऐन्द्रं धनुः पाण्डुपयोधरेण २८२ ( व्यक्तिविवेके
७५ ) ओसुयह दिन्नपीडवक्ख- ८ (सरस्वतीकण्ठा. . .. ५, ६४ ) औत्सुक्येन कृतत्वरा १७९ (रत्नावल्याम् अ. १, श्लो० २) कइकेसरी पयाणं
२७० ( कण्ठस्य तस्याः स्तनबन्धुरस्य ३०४ ( कुमारसम्भवे १, ४२) कनककलशस्वच्छे राधा- ६४ ( स.क.३, १११,९,१७ क.व.स.४९) कन्या काचिदिहावि कपा(पो)ले मार्जारः पय इति २४८ ( 'भासस्य',काठयमीमांसायाम् अ.१३) कपोलफलकावस्याः २६५ ( उद्भटालङ्कारे,
व. को ३)
For Private And Personal Use Only