________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलकारमहोदधिविवरणोदामृत-- पद्य-प्रारम्भः . .. अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम कालं कपालमालाकम् २०९ ( का विसमा दिब्बई ३२३ ( काव्यप्रकाशे १०, ५२९) 'काव्यशोभायाः कर्तारो धर्मा गुणाः' १८९ (वामनीये का.अ.१,अधि. ३.सू.१ ) काव्यस्यात्मा ध्वनिरिति १२२ ( ध्वन्यालोके उ. १, श्लो०१) कतारुण्यतरोरियम् २५६ (वक्रोकिनजीविते १,९२, १ ० ३,३,१९) किं पद्मस्य रुचिं न हन्ति २५४ ( रत्नावल्याम् अ. ३, श्लो० १३) किं ब्रूमो जलधेः श्रियम् किं भाषितेन बहुना १४४ (वामनाये
२, १.८) कि लोभेन विललितः १४९ (काव्यप्रकाशे
७, १९५) कि हास्येन न मे
३२८ (वन्यालोके २,५;व्यक्तिविवेके ३४ ) किन्स्वस्ति काचिदपराऽपि किमासेव्यं पुंसां सविधम् ३१४ ( काव्यप्रकाशे १०, ५२१) किमिति न पश्यसि कोपम् १३६ ( रुद्रटालङ्कारे ६, ४२) किमित्यपास्यामरणानि यौवने ३१३ (कुमारसम्भवे
५,४४) किमुच्यतेऽस्य भूपाल- १५४ ( काव्यप्रकाशे ७, २०६) किवणाण धणं नागाण २७० ( काव्यप्रकाशे १०,४५७) किसलयकरैलतानाम्
२९७ (रुद्रटालङ्कारे . ८,५०) किसलयमिव मुग्धम्
८२ ( उत्तररामचरिते अं. ३, श्लो. ५) कुतः कुवलयं कर्णे
२९० ( काव्यादर्श २, १२३) 'कुपतिमपि कलत्रवल्लभम्' २९३ ( कादम्बयाँ पूर्वभागे पृ. १९ ) कुबेरगुप्तां दिशमुष्णरश्मी २६५ ( कुमारसम्भव ३, २५) कुमुदवनमपत्रि
३१३ (शिशुपालवधे स. ११,श्लो०६४) कुम्भकूटाट्टकुट्टाक
२१३ (सरस्वतीकण्ठा भरणे २, १८०) कुरङ्गीवानानि स्तिमितयति २५३ ( काव्यप्रकाशे १०, ४२३) कुर्वन्तोऽमी कलकलम्
२१४ ( सरस्वतीकण्ठाभरणे २, २२८ ) कुलममलिनं भद्रा मूर्तिः ३१६ (स.क.५,३६९ काव्यप्रकाशे १०,५०८) कुविन्दस्त्वं तावत्
१४५ ( काव्यप्रकाशे ७,१७३ )
For Private And Personal Use Only