________________
Shri Mahavir Jain Aradhana Kendra
७६
www.kobatirth.org
2
अलङ्कारमहोद
'प्रियकथादौ तद्भावनोत्था चेष्टा मोडायितं यथा
स्मरदवथुनिमित्तं गूढमवेतुमस्याः
सुभग ! तव कथायां प्रस्तुतायां सखीभिः हरति तिंत पृष्ठोदग्रपीनस्तनाग्रा
Acharya Shri Kailassagarsuri Gyanmandir
ततबलयितबाहुर्जुम्भितैः साऽङ्गभङ्गैः ।। १५९ ।। "
केश-स्तनावरादिग्रहणाद् दुःखेऽपि हर्षः कुद्धमितं यथा" हीभरादवनतं परिरम्भे रागवानवटुजेष्ववकृष्य । अर्पितोष्ठदलमान पद्मं योषितो मुकुलिताक्षमधासीत् ॥ १६० ॥ " सौभाग्यगर्वादिष्टेऽपि वस्तुन्यनादरो विन्बोको यथा
CONTA
" निर्विशुन्य दशनच्छदं ततो वाचि भर्तुरवधीरणापरा । शैलराजतनया समीपगामाललाप विजयामहेतुकम् ।। १६१ ।।
"
सुकुमारतया कर-चरणाद्यङ्गन्यासो ललितं यथा
" सभ्रूभङ्गं करकिसलयावर्तनैरालपन्ती
सा पश्यन्ती ललितललितं लोचनस्याञ्चलेन । विन्यस्यन्ती चरणकमले लीलया स्वैरपातै
निःसङ्गीतं प्रथमवयसा नर्तिता पङ्कजाक्षी ।। १६२ ।। " वक्तव्यसमयेऽपि वचसाऽनभिलाप्य क्रियानुष्ठानं विहृतं यथा
46
पत्युः शिरश्चन्द्रकलामनेन स्पृशेति संख्या परिहासपूर्वम् । सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान ॥ १६३ ॥
"
For Private And Personal Use Only
एते च भावादयोविंशतिरलङ्काराः स्त्रीणामित्युक्तमन्यैः । अस्माभिस्तु वाद्यात्रयोदश अप्राप्त सम्भोगतायामपि सम्भवन्तीत्यनुभावत्वेनापि प्रतिपा
११. नत● | २१, ०हुं जूं० । ३ व ०लप्य ।