________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । अथ लीलाऽऽदयो दश स्वाभाविकास्तत्र प्रेम्णा प्रियंचेष्टानुकतिर्लीला यथा*" जं जं करेसि जं जं च जंपसे जह तुम नियंसेसि ।
तं तमणुसिखिरीए दीहो दियहो न संवडइ ॥ १५४ ॥" ऊर्ध्वतादिस्थानादीनां वैशिष्ट्यं विलासो यथा"अत्रान्तरे किमपि वाग्विभवातिवृत्त
वैचित्र्यमुल्लसितविभ्रममायताक्ष्याः । तद् भूरिसात्विकविकारविशेषेरम्य
माचार्यकं विजयि मान्मथमाविरासीत् ॥ १५५॥" सौभाग्यगर्वादन्पस्य भूषणादेविन्यासो विच्छित्तिर्यथाः" अङ्गानि चन्दनरज परिधूसराणि ताम्बूलरागसुभगोऽधरपलवध। .. अच्छाञ्जने च नयने वसनं तनीयः कान्तासु भूषणमिदं विभवस्तु शेषः॥१५६।।"
विभूषणादीनामस्थानविन्यासो विश्रमो यथा" चकार काचित् सितचन्दनाङ्के काञ्चीकलापं स्तनभारपृष्ठे । प्रियं प्रति प्रेषितचित्तवृतिनितम्बबिम्बे च बबन्ध हारम् ।। १५७ ॥" स्मित-हसित--रुदित-भय-रोषादीनां सङ्करः किलिकिश्चितं यथा" रतिक्रीडायूते कथमपि समासाद्य समयं
मया लब्धे तस्याः कणितकलकण्ठामधरे । कृतभूभङ्गाऽसौ प्रकटितविलक्षार्द्धरुदित
स्मितक्रुद्धोद्धान्तं क्षणमपि विदध्यान्मयि मुखम् ।। १५८ ॥" * यद् यत् करोषि यद् यच्च जल्पप्ति यथा त्वं निवससि ।
तत् तदनुशिक्षयिया दी| दिवसो न सम्पतति ।।
vvvvvvv
१५. ०कृतानु० । २ अ निदे०। ३ प. दियहोर, अ. दीहो दीओ। ४ व. ०कारि । ५ अ. शेखरस्य। ६ अ. जयमा० । ७ प. रसःप० । ८ व ०णत्क। ९ व. ध्यामपि ।
For Private And Personal Use Only