________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ चर्षणागौरवेणाईता अनुभावैश्च गम्यमानास्ते भावा एव भवन्ति । तथाहिपृथ्वीविभागप्रधाने प्राणे सङ्क्रान्तश्चित्तवृत्तिगणः स्तम्भो विष्टब्धचेतनत्वं जलप्रधाने तु वापः । तेजसस्तु प्राणनैकयादुभयथा तीव्रातीवत्वेन प्राणानुग्रह इति । स्वेदो वैवयं च तद्धेतुत्वाच्च तथा व्यवहारः । आकाशानुगतचेतनत्वं प्रलयः । वायुस्वातन्त्र्ये तु तस्य मन्दमध्योत्कृष्टावेशात् त्रिधा । रोमाश्च-वेपथु-स्वरभेदमावेन स्थितिरिति भरतविदः । तथा ये च भावादयो ये च लीलादयस्तेऽप्यनुमावास्तेषु शैशवात्ययेऽल्प-बहु-भूयोविकारात्मका भावादयो भावहाव-हेलास्त्रयोऽङ्गजाः । तत्र भावो यथा" दृष्टेः सालसतां बिभर्ति न शिशुक्रीडासु बद्धादरा
श्रोत्रं प्रेषयति प्रवर्जितसखीसम्भोगवार्तास्वपि । पुंसामङ्कमपेतशकमधुना नारोहति प्राग् यथा
बाला नूतनयौवनव्यतिकरावष्टभ्यमाना शनैः ॥ १५१ ॥"
हावो यथा" स्मितं किश्चिन्मुग्धं तरलमधुरो दृष्टिविभवः
परिस्पन्दो वाचामभिनवविलासोक्तिसरसः । गतीनामारम्भः किसलैंयितलीलापरिकरः स्पृशन्त्यास्तारुण्यं किमिव हि न रम्यं मृगदृशः ॥ १५२॥"
__ हेला यथा" तरन्तीवाङ्गानि स्खलदमललावण्यजली
प्रथिम्नः प्रागल्भ्यं स्तन-जघनमुन्मुद्रयति च । दृशो लीलारम्भाः स्फुटमपवदन्ते सरलता
महो । सारङ्गाक्ष्यास्तरुणिमनि गाढा परिचयः ॥ १५३ ॥"
.
१ व. ०हता । २ व. यथा । ३ अ. अल्पबहुवि., व. • ये ब०। ४ ब. दृष्टे । ५ प्रेस., व. प्रेख०, ६ प. जीवित । . . •लयति । ८ प. निधौ ।
For Private And Personal Use Only