________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
निनिर्णयो नाम तृतीयस्तरङ्गः ।
इति स्खलित जन्पितं मदवशात् कुरङ्गीशः प्रगे हसिततवे सहचरीमिरध्यैयत ।। १४६ ।। "
वेपथुर्यथा
Acharya Shri Kailassagarsuri Gyanmandir
44
मा गर्वमुह कपोलले चकास्ति
कान्तस्य हस्तलिखिता मम मञ्जरीति । अन्याऽपि किं नैं सखि ! भाजनमीदृशीनां वैरी न चेद् भवति वेपथुरन्तरायः ॥ १४७ ॥ "
वैवर्ण्य यथा
---
" सहि ! साहसु तेण समं अहं पि किं निग्गया पायंमि । अन चियै दीसह जेण दपणे का वि स न (सु) मुही ॥ १४८ ॥ '
अश्रु यथा
"उत्पक्ष्मणोर्नयनयोरुप रुद्धवृत्तिं वाष्पं कुरु स्थिरतया विहितानुबन्धम् । अस्मिन्नलक्षितनतोभतभूमिभागे मार्गे पदानि खलु ते विषमीभवन्ति ॥ १४९ ॥
प्रलयो यथा -
64 तीव्राभिषङ्गप्रभवेन वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् । अज्ञातभर्तृव्यसना मुहूर्त्त कृतोपकारेव रतिर्बभूव ॥ १५० ॥ "
99
एते" च शरीरोद्भवा एवानुभावतां भजन्ते । ये तु प्राणभूमिप्रसृतरत्यादिसंवेदनवृत्तयो बाह्यजडेंरूपभौतिकनेत्रजला दिविलक्षणों विभावेन रत्यादिगतेनैवाति
* सखि ! कथय तेन सममहमपि किं निर्गता प्रभाते ? |
अन्यैव दृश्यते येन दर्पणे काऽपि सा सुमुखी ॥
१ व. ० चले । २ अ. कांतःस्वह०, प. कांतस्व० । ३ अ. सखि न । ४ अ. पहायमि, प. पजामि । ५ अ. चिअ । ६ व. को वि, प सा मुही । ७ व ०त्पक्षिणो० । ८.व. ०ष्पांकुर० । ९ व. ० गमा० । १० ब ० मीषलानि । ११ अ एते श० । १२ व. ० जतुरू० । १३ व. क्षणवि० ।
१०
For Private And Personal Use Only