________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अलङ्कार महोद
कटाक्ष - भुजाक्षेप - भूभ्रमण - मुखभ्रमण - मेखलास्खलन - श्वसित - सन्तापजागरादयो नासास्पन्दन - देवोपालम्भादयश्च ये ते सर्वेऽप्यनुभावाः स्युरित्युतरेण योगः ।। २८-२९ ॥
"
तथा
स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः । वैवर्ण्यमधु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥
३० ॥
Acharya Shri Kailassagarsuri Gyanmandir
66
' इत्युक्तन्यायेन as सात्विका मावास्तेऽप्यनुभावाः । तत्र स्तम्भो यथा* तं ताण हयच्छायं निच्चललोअणसिहं पउत्थपयावं । आलिक्खपईवाण व निययं पयइचडुलत्तणं पि विअलिअं ।। १४३ ॥ स्वेदो यथा
"
-----
" स्नेहनिर्भरमर्दत्त वधूनामार्द्रतां वपुरसंशयमन्तः । यूनि गाढपरिरम्भिणि वस्त्रक्नोपमम्बु बवृषे यदनेन ॥ १४४ ॥ " रोमाञ्च यथा
(6
+ करिमेरि ! अयालगजिअजलयासणिपडण पडिवो एसो । पण धणुरवखिरि ! कि रोमंचं मुहा वहसि १ ॥ १४५ ॥ " अत्र कैरिमरी बन्दी । सा च स्वमोचनार्थ भर्तुरागमनाकाङ्क्षिणी । स्वरभेदो यथा
“पि पि प्रिय ! स स स्वयं मु मु मुखासवं देहि मे तत त्यज दुदु द्रुतं मम भाजनं काश्चनम् ।
* तत् तेषां हतच्छायं निश्चललोचनशिखं प्रोषितप्रतापम् । आलेख्य प्रदीपानामिव निजकं प्रकृतिचटुलत्वमपि विगलितम् ॥ + बन्दि ! अकालगर्जितजलदाशनिप्रगुणप्रतिरव एषः । पत्युर्धनूरवकाङ्क्षिण ! किं रोमाञ्चं मुधा वहसि १ ॥
१ अ. ०कास्ते । २ व. ०न धत्त । ३ अ. ०खन्नोक्नो०, व. ०क्नोपनों० । ४ अ. करमरि । ५ अ. ०कंसिर, व. ०काखिरि ६ अ. करमरी ।
For Private And Personal Use Only