________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः ।
वन्ति । ग्रन्थगौरवमया मोदाह्रियन्ते । स्वस्वरसादन्यत्रानभिगामित्वात् सर्वकालमात्मनः सब्रह्मचारित्वाच्च रत्यादीनां स्थायित्वम्, हर्षादीनां तु तद्विपरीतत्वाद् व्यभिचारित्वम् ॥ २५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अथ स्थायिनां रसत्वाभिव्यक्ति हेतू नालम्बनोद्दीपनविभावानुभावान् व्यभिचारिणश्च विभणिपुरालम्बनवि भावानाह
आलम्बनविभावाः स्युः पुंस्पुरन्ध्रिपुरःसराः ।
यानालम्ब्य क्षणाद् बद्धस्फातिर्भावो विभाव्यते ॥ २६ ॥ परस्परं पुंस्पुरन्ध्रयो नर-नार्यः पुरःसरशब्दाद् विकृतवेषेष्टनाशादयः स्था
9
यिनां प्रियागमादयश्च व्यभिचारिणामालम्बनविभावाः । कुत इत्याह- यानालम्ब्येति । यानवलम्ब्य भावः स्थायि - व्यभिचारिरूपः क्षणाद् बद्धप्रकर्षो विभाव्यते संवेद्यते ॥ २६ ॥
अथोद्दीपनविभावा:
उद्दीपनविभावास्तु कौमुदी - काननादयः ।
समृद्धिं संश्रयन् भावः काममुद्दीप्यते हि तैः ॥ २७ ॥
कौमुदी - केलिकानन - माल्यर्चु - हर्म्यतल दीर्घिका जलक्रीडाऽऽदयः पुनरुद्दीपनविभावाः । कृत इत्याह- समृद्धिमित्यादि । हि यस्मात् कारणात् भावः स्थायी सवारी वा समृद्धिमुत्कर्षमाश्रयन् काममत्यर्थं तैरुद्दीप्यते ॥ २७ ॥
१ व. ०० ।
अथानुभावit
ये कटाक्ष - भुजाक्षेप - भ्रू - मुखभ्रमणादयः । स्तम्भाद्याः सात्त्विका ये च भावलीलादयश्च ये ॥ २८ ॥ ते सर्वेऽप्यनुभावाः स्युर्येन सामाजिकाः किल । तैर्भावाननुभाव्यन्ते स्थायि - सञ्चारिसंज्ञकान् ॥ २९ ॥
For Private And Personal Use Only