________________
Shri Mahavir Jain Aradhana Kendra
गद्य-पद्यानां मूलस्थलादिज्ञापिका सूत्री ।
अत्र पृष्ठे
पद्य-प्रारम्भः
मौलौ धारय पुण्डरीक
यः कौमारहरः स एव
यः क्षत्रदेहं परितक्ष्य
यचन्द्र कोटिकरकोरक
यत् तदूर्जितमत्युप्रम् " यत् - तदोर्नित्यममिसम्बन्धः '
यत् त्वन्नेत्र समानकान्ति ' यत्र किचित् सामान्यम्' यत्रानुल्लिखिताक्ष (र्थ ? रूय ) मेव
यत्रैता लहरीचलाचलदृशः
यथाऽयं दारुणाचारः
यथा रन्धं व्योम्नः
यथारुचि यथार्थित्वम्
यथा लीलामभ्यस्यति
यदा त्वामहमद्राक्षम्
यदि किञ्चिद् भवेत् पद्मम्
यदि दहत्य लोsa
यदि भवति वचयुतम् यदीयोऽसि कालः
यदुवाच न तन्मिथ्या
नाहितमतिः
यशोऽधिगन्तुं सुख लिप्सया यश्चाप्सरोविभ्रम
www.kobatirth.org
यः समुन्मीलयन् न्यायम् यस्मिन्नस्ति न वस्तु यस्य प्रकोपशिखिना
यस्य भृत्या बलोत्सिक्ता
२५९
२९८
२६
१९९
१५२
१५०
२४१, ३०९
२३४
१६२
१, २२ )
( काव्यमीमांसायाम् ७; स. क. १, ७७ )
( वेणीसंहारे
१, १३ )
(
>
( सुवृत्तातिल के २, ३९; महानाटके १, २)
( ' सू. यशोवर्मणः ',
>
काव्यप्रकाशे
७, २७३ )
३१०
( काव्यप्रकाशे
१०, ११८ )
१४५ ( काव्यप्रकाशे
७, १४३ )
३१० (
>
२५० (
)
>
७, २९७ )
२, २४ )
( देवीशतके ?
>
(वामनीयका. बृ.अ. १, अधि. ३, सू. २)
(
(व्यक्तिविवेके २; अ. चू. ३, ३५२ )
( ध्वन्यालोके
)
४० (
१७१ ( काव्यप्रकाशे
२४२ ( काव्यादर्श
११८, २७३
१८७
४५
Acharya Shri Kailassagarsuri Gyanmandir
अन्यत्र
पद्य-प्राप्ति-स्थलम्
( स. क. १, ९०. सू. . चि (बि) तपस्य )
(शा. सू. शीला भट्टारिकायाः का.प्र. १,१)
( अनर्घ राघवे
१९०
१७०
१३४ ( किरातार्जुनीये
१९४ ( कुमारसम्भवे
२६१ (
११६ ( वन्यालोके
१११
१३१
For Private And Personal Use Only
३८९
३,
( अलङ्कारचूडामणौ अ. ३, श्लो.
(
४०
>
१, ४ )
>
१ )
३५.८)