________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९० अलकारमहोदधिविवरणोदाहृत-- पद्य-प्रारम्भः
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् यस्य मित्राणि मित्राणि १०४ ( काव्यप्रकाशे ४, ७३) यस्याः कुसुमशय्याऽपि ६५ (काव्याव” २,२८६, रुद्रटीये, स.क.) याच्यां देन्यपरिग्रह
२४ ( वक्रोक्तिजीवित. २, ९७ ) याताः किन मिलन्ति २८३ (अमरुशतके
१०) यावे द्वारवीं तदा २१, १७८ (ध्वन्यालोकलोचने यातो विक्रमबाहुरात्म- ८६ ( यान्त्या मुहूर्वलितकन्धर- ९१, २३९ ( मालतीमाधषे अं. १, श्लो. ३२) या विभर्ति कलबल्ल कीगुण- २१६ (शिशुपालवधे ४, ५७) यामि मनो-वाक्-कायैः २५५ । यावकरसाईपादप्रहार- १४२ (काव्यप्रकाशे ७, १४६) यावदर्थपदां वाचम् १३६ (शिशुपालवधे स. २, श्लो. १३) या श्रिता पावनतया
२२० । युगान्तकालप्रतिसंहृतात्मनः ३०० (शिशुपालवधे १, २३ ) युधिष्ठिरः सत्यवचसि २५० ( युवतरिव रूपमङ्ग ! काव्यम् २०४ (वामनीयवृत्तौ अधि. ३, अ.१, सू. २) ये कन्दरासु निवसन्ति ३२१ (काव्यप्रकाशे १०, ५१७) येन अस्तमनोभवेन १७२ (ध्वन्यालोके २,२५; का. मी. १६;का.
प्र, ७, ३०२, सु० चन्द्रकस्य ) येन लम्बालकः साश्रुः
२८७ ( उद्भटीये का. ४, १२) ये नाम केचिदिह नः १५१ ( मालतीमाधवे अं. १, श्लो. ८) येषां तास्त्रिदशेभदान- १३१ ( काव्यप्रकाशे ७, २२७) येषां दोबलमेव दुर्बलतया ११२ ( काव्यप्रकाशे ४, १०४ ) येरेकरूपमखिलास्वपि योगपट्टो जटाजालम्
२६८ ( उद्भटीये का. ५, १३) योग्यो यस्ते पुत्रः सोऽयम् १३६ (रुद्र.५,४४,सरस्वतीकण्ठाभरणे१,३२) योऽविकल्पमिदमर्थ- १५२ ( उत्पलाचार्यस्य, का. प्र. ७, १९२) योषितामतितरां नसलूनम् १६६ (शिशुपालवधे स. १०, मो. ९०)
For Private And Personal Use Only