________________
Shri Mahavir Jain Aradhana Kendra
पद्य-प्रारम्भः
योsuकृत् परगोत्राणाम्
रइके लिहिनियंत्रण
रक्तस्त्वं नवपल्लवैरमपि
रक्ताशोक ! कृशोदरी क नु गता
गद्य-पद्यानां मूलस्थलादिज्ञापिका सूची ।
अत्र पृष्ठे
रजनिरमणमौले
रजोभिस्तुरगोत्कीर्णः
रञ्जिता नु विविधास्त रुशैलाः
रणन्ति पक्षिणः डम् रतिक्रीडाद्यते कथमपि
रंधणकम्मसु नि !
रमिण पर्यपि ओ
राई चंदवला राका वर्द्धयते विधुम् राकाविभावरीकान्त
राजति तटीयमभिहत
राजीवमिव ते वक्त्रम् राजीव राजीवशलोलभृङ्गम्
राज्ञो मानधनस्य
राज्ये सारं वसुधा राममन्मथशरेण ताडिता रामार्जुनव्यतिकरः
www.kobatirth.org
रामsai भुवनेषु
राहोचन्द्रकला मिवाननरूपमप्रतिविधानमनोहम्
रेहs मिहरेण नह रोहन्मूलातिगौरैः
लग्नं रागावृतादग्या
२२३
१७
९६
१७२
२२२
३३१
२४७
१४०
७५
११३
Acharya Shri Kailassagarsuri Gyanmandir
अन्यत्र
( काव्यप्रकाशे
( गाथा सप्तशत्याम्
( ध्वन्यालोके
उ. २ )
(विक्रमोर्वशीये अं. ४, सू० 'वसुनागस्य' )
( काव्यप्रकाशे
९, ३७४ )
४, २९ )
९, १५ )
>
१३९ ( रघुवंशे
४३ (
( रघुवंशे
( किरातार्जुनीये
(
( दशरूपकावलोके प्र. २, सू. ३९ )
१, १४ )
१, ९८ )
४, ८४ )
>
७, १५६ )
७०
( गाथासप्तशत्याम्
६३
( गाथासप्तशत्याम्
१०७
( काव्यप्रकाशे
३०७
(
१४३ ( काव्यप्रकाशे ३३१ ( हरविजये
५ ) २३६ ( काव्यादर्शे २, १६; स. क. ४, ११)
२१७ ( शिशुपालबधे
९ )
२७९ ( वेणीसंहारे
३०६ ( रुद्रटालङ्कारे
३९१
पद्य-प्राप्ति-स्थळ म्
९, ३७६ )
९, ५५ )
९३ ( मालतीमाधवे
३१८ ( शिशुपालवधे
२७० ( ३३२
(राघवानन्दे, वक्रो. १, २ का. प्र.४,१०९)
For Private And Personal Use Only
"
37. 8, लो. १ )
७, ९७ )
स. ११, श्लो. २० )
>
५, २७ )
१०, ३७ )
१६०, १६३ (पद्यवेण्या, काव्यप्रकाशे ७, २४१, २१३,२८०,२८४ सु. हर्षदत्तस्य )