________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८८
अलङ्कारमहोदधि-विवरणोदाहृतपद्य-प्रारम्भः
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् , माता नंतानां संघट्टः २१९ ( रुद्रटालङ्कारे मात्सर्यमुत्सार्य विचार्य ११८ (भ. शृङ्गारशतके ३६) माधुर्यव्यञ्जकैर्वणः
२०२ (काव्यप्रकाशे ९,८०) मानमस्या निराकर्तुम् ३१८ ( काव्यादर्श २, २९९) मानिनीजनविलोचन
४७ (किरातार्जुनीये ९, २६) मा भवन्तमनलः पवनो वा १६७ (वामनीये ५, १, १४) मारारिशक्ररामेभ
२१९ (रुद्रटालङ्कारे ५, ६) मिता भूः पत्याऽपाम्
१३३ ( मित्रे कापि गते सरोरुह- १८९ ('भट्टवामनस्य' का. प्र. ८, ३४४) मुक्तिमुक्तिकदकान्त
१०५ (अलङ्कारचूडामणौ अ.१, श्लो. ५८ ) मुखपङ्कजरङ्गेऽस्मिन्- २५६ (काव्यादर्श २, ९३;स. क. ४, ३२) मुखमम्भोरुहं तावत्
२४२ ( मुखमहह ! मृगाक्ष्याः मुखमिन्दुसुन्दरं ते
२३७ ( रुद्रटकाव्यालङ्कारे ८, १८ ) मुखं ते शशिनवेदम्
२४२ ( मुखं विकसितस्मितम्
३७ (सू. रुमस्य, काव्यप्रकाशे २,९) मुखांशवन्तमास्थाय
१४२ ( सरस्वतीकण्ठाभरणे १, ११) मुग्धे ! मुग्धतयैव नेतुमखिलः १०५ ( अमरुशतके मुनिरपि गुरुर्दिव्यास्त्राणाम् मुनिर्जयति योगीन्द्रः ३२६ (ध्वन्यालोके
उ. ४) मुरारिनिर्गता नूनम् मृगलौचनया विना
२७९ ( काव्यप्रकाशे १०, ४९७ ) मृगा(ग्य)श्व दर्भाङ्कुरनियंपेक्षाः२३,३०९ (रघुवंशे १३, २५) मृदुपवनविभिन्नः
१४६ (विक्रमोर्वशीये अ. ४, श्लो. १०) मृधे निदाघघमांशु२३८ ( काव्यप्रकाशे
१०, ४०४ ) मेघानिलेन अमुना १३८ (वामनीये
२, २, ८) मैनाकः किमयं रुणद्धि २४७ (महानाटके ३,७३; दशरूपके ४,२९)
For Private And Personal Use Only