________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८७
२, ३)
गद्य-पद्यानां मूलस्थलादिशापिका सूची। पद्य-प्रारम्भ
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् भ्रमिमरतिमलसहृदयताम् १२९ (ध्वन्यालोके भ्रश्यद्विश्वम्भराणि भ्रातः कोक ! विमुञ्च भ्रमेदे सहसोदतेऽपि
१९० (रत्नावल्याम; अ, २, श्लो. २०) मण्डलीकृत्य बोणि
१९१ (काव्यादर्श १,७. का.मी. १४) मध्नामि कौरवशतम् १२५ (वेणीसंहारे अं. १, श्लो. १५) मदनदारुण उस्थित
२१७ (सरस्वतीकण्ठाभरणे २, १०९) मधु द्विरेफः कुसुमैकपात्रे ९७ (कुमारसम्भवे ३, ३६) मधु[ग] राग[वि]वर्द्धिन्यः २२४ ( काव्यादर्श २, ३१७) मधुरिमरुचिरं वचः ३०२ ( काव्यप्रकाशे १०, ५१६) मधुमेधूनि गान्धर्वम् २१३ ( सरस्वतीकण्ठाभरणे २, १८१) मनः समाधिस्थिरताम्
२४ ( मनीषिताः सन्ति गृहेऽपि १९८, ३०९ (कुमारसम्मवे मनोरप्रियालोक
१५७ (काव्यादर्श ३, १४०) मनोरागस्तीव्रम्
१८८ (मालतीमाधवे नं. २, श्ले. १) ' मन्त्री हीनः स्वरतो वर्णतो वा' ४४ (पा. महाभाष्ये १, १, १) मन्थायस्तार्णवाम्भः
२०२ (वेणीसंहारे अं. १, श्लो. २२) मन्ये कल्पद्रुमाविभ्यः २६८ ( मय्येवास्या मुखश्रीः
२४३ ( काव्यादरों . २, २३) मलयजरसविलिप्ततनवः ३२१ (वामनीये महति समरे शत्रुघ्नस्त्वम् ३९ ( महदे सुरसंधमे तमवसमा- २२१ (देवीशतके
___७६) महिलासहस्सभरिए
१२५ (गाथासप्तशत्याम् २, ८२) महेन्द्रमास्थाय महोक्षरूपम् २२८ (रघुवंशे
६,७२) माए ! घरोवयरणं ४९ (काव्यप्रकाशे
२, २६) माकन्दालीमरन्दप्रसरभरमा गर्वमुबह कपोलतले ७३ (दशरूपके . २, २२)
1 uilili lilli niill i
For Private And Personal Use Only