________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२
अलङ्कारमहोदधौ
अथेदमुच्यते" योऽविकम्पमिदमर्थमंण्डलं पश्यतीश ! निखिलं भवपुः ।
स्वात्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम् ? ॥३८४॥" इत्यादिग्विदंशब्द इवादःशब्दोऽपि तच्छब्दार्थमभिधात्येवेति साधूक्तम् , किं पुनरत्रेवं व्यवहितस्यैव तस्योपादानं न्याय्यमव्यवहितस्तु प्रसिद्धिमेवायं पासवति ।
" यत् तदुर्जितमत्युग्रं क्षात्रं तेजोऽस्य भूपतेः।
दीव्यताऽक्षैस्तदाऽनेन नूनं तदपि हारितम् ॥ ३८५ ॥" इत्यादौ हि यच्छब्दनिकटस्थस्य तच्छब्दस्यापि प्रसिद्धियोतकत्वं किं पुनरदाशब्दस्य ?।
' अथ स्मृतिभूः 'स्मृतिभूर्विहितो येनासौ रक्षतात् क्षताद् युष्मान् ' इत्यादावण्यवहितोऽपि दृश्यते । सत्यमत्रेव यच्छन्देन भिनविभक्तिकस्तर्हि कार्यः ।
अथ क्लिष्टं यस्मिमर्थप्रतीतिर्व्यवहिता तव पदं यथा" अत्रिलोचनसम्भूतज्योतिरुद्गममासिमिः।
सदृशं शोभतेऽत्यर्थ भूपाल ! तव चेष्टितम् ॥ ३८६ ॥" अत्रात्रिलोचनसम्भूतं ज्योतिश्चन्द्रस्तदुद्गमभासिभिः कुलदैः ।
वाक्यं यथा" दण्डे चुम्बति पअिन्या हंसः कर्कशकण्टेके । मुखं वन्गुरवं कुर्वस्तुण्डेनाङ्गानि घट्टयन् ।। ३८७ ॥"
१ अ. यौ । २ प. मंग० । ३ व. शिखि० । ४ प. भूरि०, भ. ०क्षपूरि० । ५ व. •स्य सु० । ६ व. ०त्रेव । ७ अ. •मित्यु०। ८ व. ०ब्दस्यापि । ९ भ. प. रक्षितात् कृता. । १. प. शिलष्टं । ११ व. के ६० ।
For Private And Personal Use Only