________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः ।
१५३ ___ अत्र कर्कशकण्टके दण्डेऽङ्गानि घट्टयन तुण्डेन चल्गुरवं कुर्वन् हंसः पशिन्या मुखं चुम्बतीति वक्तव्ये यथोक्तपदविन्यासेन क्लिष्टत्वम् । समासगतत्वं चैषां प्रायः पदापेक्षयैव, न वाक्यापेक्षया । पदैकदेशोऽपि पदमेव, तत्रानर्थकं यथा" आदावञ्जनपुञ्जलिप्तवपुषां श्वासानिलोल्लासित
प्रोत्सर्पद्विरहानलेन च ततः सन्तापितानां दृशाम् । सम्प्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो
भल्लीनामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा ॥ ३८८ ॥" अत्र दृशामिति बहुवचनमनर्थकम् , कुरङ्गेक्षणाया एकस्या एवोपादानात् । न च" अलसचलितैः प्रेमानैर्मुहुर्मुकुलीकृतैः
क्षणमभिमुखैलजालोलैनिमेषपराङ्मुखैः । हृदयनिहितं भावाकृतं वमद्भिरिवेक्षणैः
कथय सुकृती कोऽयं मुग्धे ! त्वयाऽद्य विलोक्यते ? ॥ ३८९ ॥" इत्यादिवद् व्यापारभेदाद् बहुत्वं व्यापाराणामनुपात्तत्वात् न च व्यापारेत्र दृक्शब्दो वर्ततेऽत्रैव कुरुते इत्यात्मनेपदमनर्थकम् , तस्या विरहिणीत्वेन कर्मभिप्रायक्रियाफलाभावात् ।
सन्दिग्धं यों" कॅस्मिन् कर्मणि सामर्थ्यमस्य नोत्तपतेतराम् ।।
अयं साधुचरस्तस्मादञ्जलिर्बध्यतामिह ॥ ३९० ॥" अत्र किं पूर्व साधुरुत साधुषु चरतीति सन्देहः ।
दुःश्रवं यथा
१ व. कुण्डे० । २ अ. सोनि० । ३ व. ०वलि० । ४ अ. ०था अलम० । ५ प. कस्य । ६ व. वं साधुषु ।
For Private And Personal Use Only