________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५४
अलङ्कारमहोदधौ " अलमतिचपलत्वात् स्वप्नमायोपमत्वात्
परिणतिविरसत्वात् सङ्गमेन प्रियायाः । इति यदि शतकृत्वस्तत्त्वमालोचयाम
स्तदपि न हरिणाक्षी विस्मरत्यन्तरात्मा ।। ३९१ ॥" अत्र त्वादिति दुःश्रवम् ।
अवाचकं यथा" चापाचार्यस्त्रिपुरविजयी कार्तिकेयो विजेयः
शस्त्रव्यस्तः सदनमुदधिभूरियं हन्तकारः । अस्त्येवैतत् किमु कृतवता रेणुकाकण्ठबाधां
बद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः ॥ ३९२ ॥" अत्र विजेय इत्यत्र कृत्यप्रत्ययः क्तप्रत्ययार्थेऽवाचकः ।
नेयार्थ यथा"किमुच्यतेऽस्य भृपालमौलिमालाशिरोमणेः ।
सुदुर्लभं वचोबाणैस्तेजो यस्य विभाव्यते ॥ ३९३ ॥" अत्र वचःशब्देन गीःशब्दो लक्ष्यते । अत्र न केवलं पूर्वपदं यावदुत्तरपदमपि पर्यायपरिवर्तनं न क्षमते । जलध्यादौ तूत्तरपदमेव, वडवानलादौ च पूर्वपदमेव ।
निहतार्थ यथा" यश्चाप्सरोविभ्रममण्डनानां सम्पादयित्रीं शिखरैर्बिभर्ति ।
बलाहकच्छेदविभक्तरागामकालसन्ध्यामिव धातुमत्ताम् ।। ३९४ ॥"
अत्र मत्ताशब्दः क्षीवार्थेन तिरोधीयते । एवमन्यदपि पदैकदेशे बोद्धव्यमिति।
१ प. नाङ्गनायाः । २ व. सप्तकृत्वमा० । ३ अ. पशु० । ४ व. कृत्प्र० ।
For Private And Personal Use Only