________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दवैचित्र्यवर्णनो नाम द्वितीयस्तरङ्गः । २९ अोपस्कारेति वैचित्र्यान्तरमप्यस्ति । 'दाहोऽम्भः प्रसूति पच' इत्याधन्यदपि स्वयमेम्यूह्यम् ॥
तथा
समासान्तकृतं परम् ॥ १५॥ परं किञ्चन समासान्तेन कृतं विहितम् । यथा
" पुरुषायुषजीविन्यो निरातङ्का निरीतयः ।
यन्मदीयाः प्रजास्तत्र हेतुस्त्वब्रह्मवर्चसम् ॥ ५७॥" अत्र पुरुषायुष-ब्रह्मवर्चसशब्दयोः समासान्तः ।
यथा च"कौन्तेयादिपुराणपार्थिवकथासङ्कीर्तनप्रक्रमे
वैरश्चे सदसि त्वदीययशसि ब्रह्मर्षिभिः संस्तुते । सृष्टिं कीटसुखार्पितां लिपिमिवानदंयुगीनां तव
___ध्यात्वाऽन्तर्मनसं विभुः स मुमुदे राजेन्द्रराजो बभूः ॥५८॥" अत्र चान्तर्मनसमित्यत्र, अनैदंयुगीनामित्यपि वैचित्र्यान्तरम् ॥ १५ ॥
तथाकिमप्यचेतनस्यापि चेतनव्यवहारजम् । किमप्यपरमचेतनस्यापि वस्तुनश्चेतनव्यवहाराध्यारोपसम्भवम् । यथा"स्तनद्वन्द्वं मन्दं स्नपयति बलाद् वाष्पनिवहो
हठादन्तःकण्ठं लुठति सरसः पञ्चमरवः । शरज्ज्योत्स्नापाण्डुः पतति च कपोलः करतले न जानीमस्तस्याः क इव हि विकारव्यतिकरः ॥५९॥"
- यथा च" त्वं रक्षसा भीरु ! यतोऽपनीता तं मार्गमेताः कृपया लता मे।
अदर्शयन् वक्तुमशक्नुवत्यः शाखाभिरावर्जितपल्लवाभिः ॥६॥" १५. स्मार० । २ प.व. ० मूह्यम् । ३ व. किंचित् । ४ व. स्तब० । ५ व. ०षजीवयोः । ६ व. ८टमिवा।
For Private And Personal Use Only