________________
Shri Mahavir Jain Aradhana Kendra
विषय:
ओजोव्यञ्जको गुम्फः प्रसादविवरणम्
"
माधुर्यादीनां मतान्तरेण संज्ञान्तरम् गुणविशेषनियतवर्णादीनामपवादः २०२ वक्त्रौचित्येन, वाच्यौचित्येन प्रबन्धौचित्येन
शब्दालङ्कार प्रस्तावना
अनुप्रास - लक्षणम्
श्रुत्यनुप्रास
सप्तमस्तरङ्गः शब्दालङ्कारवर्णनः ।
[पृ. २०४ - २२७]
"
शुद्धः सङ्कीर्णः भेदाः
नागर:
छेकानुप्रासः
(१) क्रमशाली (२) विपर्यस्तः (३) वेणिका (४) गर्भितः
वृत्यनुप्रासः
(१) उपनागरिकानुप्रासः (२) परुषानुप्रासः (३) कोमलानुप्रासः
उपनागरिकानुप्रासश्चित्रः
www.kobatirth.org
विचित्र:
** 91
प्रकारान्तरेण विचित्र:
अलङ्कारमहोदधेर्विषय नुक्रमः ।
पृष्ठे
विषय:
२००
वृत्त्यनुप्रासस्य प्रभेदान्तरम्
२०१
"
२०३
२०४
19
"
- २०५–२०६
२०८
२०८ - २०९
२०९
देशना
२११
"
Acharya Shri Kailassagarsuri Gyanmandir
(१) कवर्गावृत्त्या कर्णाटी
(२) चवर्गवृत्त्या कौन्तली (३) टवर्गावृत्त्या कौङ्गी
(४) तवर्गावृत्त्या कौङ्कणी
(५) पवर्गावृत्त्या वानवासिका
लाटानुप्रासः
सम्भ्रमात्
० - २११ भक्तिप्रहृताद्याऽऽवृत्तिः
'नाम्नामा वृत्तिः
पदस्थस्य लाटानुप्रासस्य भेदाः स्वभावाद्, उपचारादावृत्तिः अभीक्ष्ण्यतः "
वीप्सया,
धातुभ्यः स्वात्मन्युपपदस्थिते
३३
पृष्ठे
२१२
For Private And Personal Use Only
"7
(६) अन्त: स्थावृत्या त्रावणी
""
(७) ऊष्मावृत्त्या माथुरी (८) द्वि- त्रिवर्गावृत्त्या मात्सी (९) एकवर्गोत्थवद्वयावृत्त्या मागधी (१०) स्वास्यसंयोगिववृत्त्या
33
२१३
तामलिप्तिका
""
(११) सरूपसंयुक्तावृत्त्या उण्ड्री (१२) असरूपसंयुक्तावृत्त्या पौण्ड्री,,
"
"
"
19
99
39
"
99
19
२१४
19
,,
२१९
यमकम्
यमकभेदाः
पादयोः
11
पादादौ पादाद्यो:, पादादिषु २१७
""
२१६