________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रस्तावना ।
[ १ ]
चरिते लक्ष्मणगणी निजं सतीर्थ्यमेनं पूर्वावस्थायां लाटदेशमुद्रा पालकमधिकारि
पलक्षय ।
Acharya Shri Kailassagarsuri Gyanmandir
लक्ष्मणगणी । वि. सं. ११९९ वर्षे माघशु. १० गुरुवासरे मण्डलि पुर्या कुमारपालराज्ये पूर्वोक्तहेमचन्द्रसूरिशिष्येणानेन दशसहस्रश्लोकपरिमितं सप्तमतीर्थनाथस्य सुपार्श्वनाथस्य प्राकृतं चरितं रचितमासीद् यत् प्रसिद्धम् ।
मुनिचन्द्रसूरिः ।
अत्र प्रारम्भे [पृ १, श्लो. ६ ] प्रान्ते च ( पृ. ३३९ ) पञ्चमपद्य सूचितस्य नरचन्द्रसूरिगुरोरस्य पार्श्वे चौलुक्य आनलनृपः सगर्भमृग्या वधतो विषण्णोभूय प्रवब्राज इत्युलेख उपलभ्यतेऽन्यत्र । देवानन्दसूरिरस्य मुख्यः पट्टधरो ज्ञायते ।
देवभद्रसूरिः । श्रीचन्द्रसूरिशिष्येण मुनिचन्द्रसूरिभ्यो लब्धप्रतिष्ठेनानेन वि. सं. १९३३ वर्षे निजगुरुरचितस्य संग्रहणीरत्नस्य, क्षेत्रसमासस्य च वृत्ती विहिते । न्यायावतार - वृत्तिटिप्पनमप्येतेन व्यरचि ।
देवप्रभसूरिः । अलङ्कारमहोदधिकारेणात्र प्रारम्भे षष्ठे पद्ये प्रान्तेऽष्टमपद्ये चास्य प्रसादोऽस्मारि, एतदरचितं पाण्डवचरितमहाकाव्य - धर्मसारशास्त्र - मृगावती चरित्रादि प्रसिद्धम् । एतत्कृतोऽनर्घर|घवरहस्यादर्शोऽस्माभिः पत्तन - ग्रन्थसूच्यां [ पृ. ३०१] सूचितः ।
66
१" दुइओ अमुद्दविज्यासमुह संपुन पुनिमाइंदो | जिणपवयण - कुमुय वियासगो य सिरिचंद सूरि ति ॥ पालते सिरिलाडदेसमुद्दे न केवलं जेण । जिणपवयणस्स विहिया पभावणा समणमुद्दे पि ॥ जस्स य मुणिसुव्वयचरिथ-रंगसालाए विलसिया वाणी । छंद यालंकार सालिनो लेखयवहु व्व ॥
"
- तदनुयायी राजशेखरसूरिश्वेत्थं निरदिशत्श्रीश्री चन्द्रमुनीन्द्रो विबुधेन्दुमुनिश्र तस्य वंश्यौ द्वौ । लाटदेशमुद्रामुज्झित्वा जगृहतुर्दीक्षाम् ॥ "
न्यायकन्दली पञ्जिका प्रशस्तौ श्लो. ११, प्रा. द्वया. वृत्ति-प्रशस्तौ च ।
29
२" श्रीचन्द्रसूरिशिष्यो मुनिचन्द्रप्रभुः शुचिचरित्रः । चौलुक्यमानलनृपं वाग्मी प्रवाजयामास ॥ राजशेखरसूरिन्ययिकन्दली - पञ्जिका प्रशस्तौ (पि.रि. ३, २७५ ) तदन्वयेऽभून्मुनिचन्द्रसूरिर्यपादमूले चरणं प्रपेदे ।
श्री आनलः श्री चुलुवंशजन्मा सगर्भमृग्या वधतो विषण्णः ॥ "
-सं. १३८७ वर्षे प्रा. द्वयाश्रयमहाकाव्य- वृत्ति- प्रशस्तौ च ।
For Private And Personal Use Only