________________
Shri Mahavir Jain Aradhana Kendra
[१२]
www.kobatirth.org
अलङ्कारमहोदधि
नरचन्द्रसूरिः । सन्माननीयोऽयं सूरिमंन्त्रीश्वरवस्तुपालप्रार्थनया समुछा सिते स्वकीये कथारत्नसागरे यत्र पद्ये स्वपरिश्वये समसूचयद हर्षपुरीयगच्छसवितृ मुनि चन्द्रसूरिशिष्यत्वम्, देवानन्दसूरिहस्तात् प्रतिष्ठोदयम् (निअं सूरिपदम् ), देवप्रभसूरिवचनाच्च प्रबोधत्वम् ; तदेव पद्यं प्रान्तांशपरिवर्तनेन समवतारयदत्रालङ्कारमहोदधि - प्रारम्भे षष्ठपद्यतया तदीयशिष्यो नरेन्द्रप्रभसूरि : ' | एवं नरचन्द्रसूरेर मृतसदृशा वाचवीलुक्यराजसभार्या सभासदां हर्षकारिण्यो बभ्रुवुरित्यादिसूचकं पद्यमपि ग्रन्थद्वयेऽपि दृश्यते । वस्तुपालविज्ञप्तिसूचकं यत् पद्यं कथारत्नसागरे प्रयुक्तं तदेवान्रालङ्कारमहो - दधावप्यवतारितमवलोक्यते ।
नरचन्द्रसूरिर्निजरचनायां निमित्तभूतां निरदिशादित्थं मन्त्रिवस्तुपालस्याम्यथेनाम्" अन्येद्युर्भक्तितो मौलौ निघाय करकुड्मलम् ।
तेन विज्ञपित: श्रीमान् नरचन्द्रो मुनीश्वरः ||
— कथारत्नसागरे [ श्लो. ८ ], अलङ्कारमहोदधौ [ श्लो. १६ ] " युष्माभिः स्वकराम्बुजस्य शिरसि न्यस्तस्य माहात्म्यतः प्राप्तं जम्भजितोऽपि दुर्लभतरं सङ्घाधिपत्यं मया । धर्मस्थानशतानि दानविधयस्ते ते च सन्तेनिरे
चेतः सम्प्रति जैनशासनकथाः श्रोतुं समुत्कण्ठते ॥ इत्यभ्यर्थनया चकुर्वस्तुपालस्य मन्त्रिणः । नरचन्द्रमुनीन्द्रास्ते श्रीकथारत्नसागरम् ॥
99
१ मरचन्द्रसूरिः कथारत्नसागरे ( श्लो. ४ )" शिष्यो हर्षपुरीयगच्छसवितुः श्रीमन्मुनीन्दुप्रभो - देवानन्दमुनीन्द्रपाणि कमलोन्मीलत्प्रतिष्ठोदयः । श्रीदेवप्रभसूरिवामय महामैषज्यशाम्यन्मन
Acharya Shri Kailassagarsuri Gyanmandir
66
"
स्तन्द्रः श्रीनरचन्द्रसूरिरुदयी प्रीणाति विश्वम्भराम् ॥ एवं च नरेन्द्रप्रभसूरिरलङ्कारमहोदधौ ( वो ६ ) -
"6
"
+ + + स्तन्द्रः श्रीतरचन्द्रसूरिश्वनीचन्द्रश्चिरं नन्दतात् ॥
२ मरचन्द्रसूरिः कथारत्नसागरे ( श्लो. ५ ), नरेन्द्रप्रभसूरिश्वालङ्कारमहोदधौ (को. ७) - पीयूषबन्धुरतरास्त ( सु )रसा निहत्य हालाहलं समदवादमयं बुधानाम् ।
चौलुक भूमिपतिसंसदि यस्य वाचः केषां न चेतसि मुद्दे म (दमु ) दयाम्बभूवुः १ ॥ "
?
For Private And Personal Use Only