________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रस्तावना |
[१३]
१४,
श्लो. ८-१० ] सूचयति स्म ।
कथारत्नसागरे [ पत्तनभ. सूच्याम् १, पृ. गूर्जरेश्वर पुरोहितकविसोमेश्वर : [ वस्तुपाल] प्रशस्तिकर्तारं कवीन्द्रमेनं मुनीन्द्रं प्रशंसति स्म कीर्तिकौमुद्याम् [ श्लो. २२ ]
" कवीन्द्रश्च मुनीन्द्रश्च नरचन्द्रो जयत्ययम् ।
"
प्रशस्तिर्यस्य काव्येषु सङ्क्रान्ता हृदयादिव || अरिसिंह कविर्वर्णयति स्म वस्तुपालतीर्थयात्रासङ्घ सहचरमेनं सुकृतसङ्कीर्तने [सं. ९, इलो. १०]--
66
Acharya Shri Kailassagarsuri Gyanmandir
अथानुचेलुर्नरचन्द्रसूरयो लसत्त्रसस्तोमविलोकनच्छलात् ।
दृशैव सिञ्चन्त इवाभुतक्लमां प्रयाति सङ्के वसुधां सुधान्तया ॥ " देवप्रभसूरिः प्रकटयति स्म पाण्डवचरिते [प्रश. इलो. ११ पि.रि. ६, १३४ ] यशोभद्रसूरिस्मरणेन सह तत्संशुद्धिकारिणीं तदीयां प्रज्ञाम् —
46 ज्ञानमय मूर्त्त (र्त्ती ) नामस्मिन् नवरसान्विते ।
श्रीनरचन्द्रसूरीणां प्रज्ञया कायितम् ॥
वि. सं. १२९१ वर्षे नागेन्द्रगच्छनायक उदयप्रभसूरिः स्वकीयमहाकाव्यसंशोधकमेनं समस्मरद धर्माभ्युदये सङ्घपतिचरिते महाकाव्ये [स. १५, श्लो. ६० - ६१] - " कि श्रीमलधारिगच्छजलधिप्रोल्लासशीतद्यते
स्तस्य श्रीनरचन्द्रसूरिगुरोर्माहात्म्यम | शास्महे । यत्पाणिस्मितपद्मवासविकसत्किज्जल्कसंवासिताः
सन्तः सन्ततमाश्रिताः किल मया भृङ्ग्ग्येव भान्ति क्षितौ || श्रीधर्माभ्युदयावयेऽत्र चरिते श्रीसभर्तुर्मया
काव्यानि सङ्घटयितुं कर्मान्तिकत्वं परम् ।
""
किन्तु श्रीनरचन्द्रसूरिभिरिदं संशोध्य चक्रे जगत्पावित्र्यक्षमपादपङ्कजरजः पुत्रैः प्रतिष्ठाऽऽस्पदम् ॥ संस्मरति स्म विबुधचन्द्रकविर्विवेकपादपे सूक्तसमुच्चये [ . ४२१; पत्तनस्थमाच्यजैनभाण्डागारीयग्रन्थसूच्याम् १, पृ. १८७ ]
“ यस्मै प्रसादविवशो दिशति स्म शास्त्र - तत्त्वामृतं स भगवान् नरचन्द्रसूरिः । सोऽयं कृती विबुधचन्द्रकविः स्वहेतो: सूक्तानि कानिचिदमूनि समुज्जगार ॥”
For Private And Personal Use Only
ܕܕ