________________
Shri Mahavir Jain Aradhana Kendra
९२
www.kobatirth.org
अलङ्कार महोदधौ
दिग्धोऽमृतेन च विषेण च पक्ष्मलक्ष्या
गाढं निखात इव मे हृदये कटाक्षः || २०५ । '
99
अत्र मालत्या माधवं प्रत्युल्लसिता रतिः पुनः पुनरुत्पन्नेन वलितग्रीव - कटाक्ष विक्षेपलक्षणेनानुभावेनानुबध्यमाना रसत्वमाश्रयति । माधवस्य तु मालतीं प्रति तदात्वोत्पन्ना रेति । धृति स्मृति - हर्षादिभिर्व्यभिचारिभिर्वचनरूपेणानुभावेन चानुबध्यमाना ।
अथ निष्पत्ति:
विभावादिसंयोगाद् रसस्य पर्याप्तता निष्पत्तिः । यथा
66
' तं वीक्ष्य वेपथुमती सरसाङ्गयष्टिनिक्षेप एव पदमुद्भूतमुद्वहन्ती ।
रसस्य प्रकर्षः
Acharya Shri Kailassagarsuri Gyanmandir
-
मार्गाचलव्यतिकराकुलितेव सिन्धुः
शैलाधिराजतनया न ययौ न तस्थौ ॥ २०६ ॥ "
अत्र जन्मान्तरसंस्काराद् गिरिभुवः प्रतिकूलवर्त्तिन्यपि शूलिनि सर्वद - प्यविच्छिन्ना रतिर्दुश्चरेणापि तपसो प्रार्थनीयस्य तस्याकस्मिकदर्शनेन संध: सञ्जातस्तम्भ-स्वेद-वेपथुभिर्धृतिहर्षावेग - साध्वसादिभिश्च तत्रैव पदनिक्षेपलक्षणेन शरीरानुभावेन च संसृज्यमाना रसत्वेन निष्पद्यते । अथ पुष्टि:
7 पुष्टिः । यथा
-
" पीनश्रोणि गभीरनाभि निभृतं मध्ये भृशोचस्तनं
पायाद् वः परिरब्धमन्धिदुहितुः कान्तेन कान्तं वपुः । स्वावासानुपघात निर्वृतमनास्तत्काल मीलदृशे
यस्मै सोच्युतनाभिपद्मवसतिर्वेधाः शिवं ध्यायति ॥ २०७ ॥ " अत्र लक्ष्मीपतेर्लक्ष्मीं प्रति तैस्तैर्गुणैरुन्मीलितां तदवयवकामनीयकावलोको रतिमुद्दीपयन् ब्रह्मणः समक्षमप्यालिङ्गनलक्षणच शरीरानुभावो लज्जाप्र
१ प. ०लाक्षा | २ प. ० नाधृतिरति । ३ अ. व्न्तसं० । ४प व्दावि० ५ अ. ० सोप्रा० ।
For Private And Personal Use Only