________________
Shri Mahavir Jain Aradhana Kendra
रत्यादिभावानामेव जन्मेत्युच्यते । यथा—
www.kobatirth.org
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः ।
९१
सात्रिकाद्यनुभावैर्व्यभिचारिभिश्राविर्भावमात्रेण रसस्य
" अभूद् वरः कण्टकितप्रकोष्ठः स्विन्नाङ्गुलिः संववृते कुमारी । अस्मिन् द्वये तत्क्षणमात्मवृत्तिः समं विभक्तेव मनोभवेन । २०१ ।। "
अत्र स्वेद - रोमोद्गमाभ्यां रत्याविर्भावेन रसस्य जन्म |
यथा वा
46
ततः सुनन्दावचनावसाने लजां मृदूकृत्य नरेन्द्रकन्या | दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत् सा वरणस्रजेव ॥ २०२ ॥ " अत्र तु प्रसाददृष्टिप्रेषणेन ।
Acharya Shri Kailassagarsuri Gyanmandir
यथा वा
" तयोरपाङ्गप्रविचारितानि किञ्चिद्वयवस्थापित संहृतानि ।
न्त्रणामान शिरे मनोज्ञामन्योन्यलोलानि विलोचनानि ॥। २०३ ।। " अत्र पुनर्बीडासमुल्लासेन ।
अथानुबन्धः
अनुभावादिना कचिदनेकेन काप्येकेन वा पुनःपुनरुत्पथेने वा स्थायि नामनुगमनमनुबन्धः । तत्रानेकेन यथा—
44
―――
"विवृण्वती शैलसुताऽपि भावमङ्गैः स्फुटद्वालकदम्बकल्पैः ।
19
माचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तंविलोचनेन ॥ २०४ ॥
अत्र पार्वत्या स्मरारौ पूर्वमुन्मीलिता रतिः पुलकावहित्थाम्यामनुवष्यमाना रसत्वाय कल्पते ।
एकेनैव पुनः पुनरुत्पन्नेन यथायान्त्या मुहुर्वलितकन्धरमाननं तदावृत्त वृन्त शतपत्रनिभं वहन्त्या ।
१५. छिना० । २ प ० चसाब० । ३ अ. तु सुप्र० । ४ अ ० मन्त्र० ५ प. व. ०न स्था० | ६ अ. रतिः पुनः पुनरुत्पन्नेन वलितक० ।
For Private And Personal Use Only