________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गद्य-पद्यानां मूलस्थलादिशापिका सूची ।
३९३ पद्य-प्रारम्भः
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् । बहिस्फुलिङ्ग इव
३३४ (वामनीये १, २, सर्भेटीये १, ३८) वागर्थाविव सम्पृक्ती १९४ (रघुवंशे स.१, श्लो. १) वाणिअय ! हस्थिरता ६२३ (वन्यालोके ३, स.शः ९११) वाणीर कुहंगोडोण
१२ (ध्वन्यालोके २, म. श. (७४) वापीव विमलं व्योम
३३५ (सरस्वतीकण्ठाभरणे १,३४) विकसितसहकारतारहारि- १३७ ( काव्यप्रकाशे ७, २१७) विक्किण माहमासमि
९८ (गाथासप्तशत्याम् ३,३८) विक्षिप्ताधोक्षजा लक्ष्मी २९५ । विडम्बयति सन्धत्ते
२७ (काव्यादर्श २, ६२) विदलितसकलारिकुलम् ३१७ (रुद्रटालङ्कारे अ. ७, श्लो. २८) विदीर्णाभिमुखाराति
१६४ ( काव्यप्रकाशे ७,२८८) विद्युद्वलय कक्षाणाम्
२५३ विद्राणे रुद्रवृन्दे सवितरि २०९ (चण्डीशतके विद्वन्मानसहंस ! वैरिकमला- २९४ ( काव्यप्रकाशे १०, ४२५) विधाय दूरे केयूरम् १५९ (काव्यप्रकाशे
७, २६९) विनयेन विना का श्रीः २७८ विना सीतां रामः पिनेयानुन्मुखीकर्तुम् १८३ (ध्वन्यालोके
३, ३०) विन्ध्यस्य संस्तम्भयिता विपुलेन सागरशयस्य २९९ (शिशुपालवधे स. १३, श्लो. ४०)
विभावानुभाव-व्यभिचारि-' ५५ ( नाट्यशाने- अ. ६) विभिन्नवर्णा गरुडापजेन २०८, ३२२ (शिशुपालवधे ४, १४) विमानपर्यङ्कतले निषण्णाः १८४ (ध्वन्यालोके ३, २७; 'सू. व्यासस्य') विमुच्य साऽऽहारमहायनिश्चया २०६ (कुमारसम्भवे वियति विसर्पतीव २६४, २६५ ( अलङ्कारचूडामणौ अ.६, श्लो.५२९) विलयन्ति श्रुत(ति)वम यस्याम् ३१४ (नवसाहमाचरिते. १, ४६)
For Private And Personal Use Only