________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यस्य प्रयोजन-कारणस्वरूपभेदनिर्णयो नाम प्रथमस्तरङ्गः। ३ यः कश्चित् पाशुपूरं गणयति कणशः स्वधुनीसैकतानां
यः पाथोनाथपाथः कलयति चुलुकैरप्रपञ्चैरुदञ्चत् । यो वा हस्तैः समस्तं गगनतलगतं मानमादातुमीष्टे
सङ्ख्यानं कीर्तनानां स खलु यदि विभुर्वस्तुपालस्य कर्तुम् ॥१४॥ केचित् कांचिझलझलायितपदव्युत्पादिनः केचन
प्रत्यग्रप्रतिभावमातमणितिव्युत्पत्तिवैहासिकाः । वैदग्धीं दधते रसेष्वपि परे सर्वाभिसारोल्वण
काव्यस्याध्वनि वस्तुपालसचिवस्यैव प्रतिष्ठा पुनः ॥ १५ ॥ अन्येयुभक्तितो मौलौ निधाय करकुड्मलम् ।
तेन विज्ञपितः श्रीमान् नरचन्द्रमुनीश्वरः ॥ १६ ॥ केचिद् विस्तरदुस्तरास्तदितरे संक्षेपदुर्लक्षणा:
सन्त्यन्ये सकलाभिधेय विकलाः क्लेशावसेयाः परे । इत्थं काव्यरहस्यनिन(ण)यबहिर्भूतैः प्रभूतैरपि
ग्रन्थैः श्रोत्रगतैः कदर्थितमिदं कामं मदीयं मनः ॥ १७ ॥ तन्मे नातिसविस्तरं कविकलासर्वस्वगर्वोद्धुरं
शास्त्रं ब्रूत किमप्यनन्यसदृशं बोधाय दुर्मेधसाम् । इत्यभ्यर्थनया प्रतीतमनसः श्रीवस्तुपालस्य ते
श्रीमन्तो नरचन्द्रसूरिगुरवः साहित्यतत्वं जगुः ॥ १८ ॥ तेषां निदेशादथ सद्गुरूणां श्रीवस्तुपालस्य मुदे तदेतत् । चकार लिप्यक्षरसंनिविष्टं सूरिनरेन्द्रप्रभनामधेयः ॥ १९ ॥ काव्यालङ्कारसूत्राणि स्वानि किश्चिद् विवृण्महे । तन्मनस्तन्मयीकृत्य विमाव्यं कोविदोत्तमैः ॥ २० ॥ नास्ति प्राच्यैरलङ्कारकारैराविःक(क)तं न यत् । कृतिस्तु तद्वचःसारसङ्ग्रहम्पसनादियम् ॥ २१ ॥ १ अ. प्रांशु· । २ प. अ. दंचन् । ३ प. चिज्झ० । ४ व. ल्वणा । ५ अ. ०ण्वहे । ६ अ. विस्कृ० । ७ अ. तिस्ततः ।
For Private And Personal Use Only