________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ
'पीयूषबन्धुरतरास्तरसा निहत्य हालाहलं समदवादमयं बुधानाम् । चौलुक्यभूमिपतिसंसदि यस्य वाचः केषां न चेतसि मुदं मदयाम्बभूवुः ॥७ जाने सम्प्रति ग्रस्तनीफलभरा हा रैकवैरङ्गिका
सुधान्धसो नवसुधा गण्डूषविद्वेषिणः ।
मस्ते यत्काव्योक्तिरसोर्मिनिर्मितमुदस्तिष्ठन्ति सुष्ठुच्छ्रितप्रेमाणः सुरभिप्रभञ्जनपरीभोगे च कुम्भीनसाः ||८| इतश्वप्राग्वाटान्वयमण्डनं समजनि श्रीचण्डपो मण्डपः
श्री विश्रामकृते तदीयतनयश्चण्डप्रसादाभिधः । सोमस्तत्प्रभवोऽभवत् कुवलयानन्दाय तस्यात्मभू
राशाराज इति श्रुतः श्रुतरंहस्तवावबोधे बुधः ॥ ९ ॥ तजन्मा वस्तुपालः सचिवपतिरसौ सन्ततं धर्मकर्मा
ऽलङ्कमणैक बुद्धिर्विबुधजन चमत्कारिचारित्रपात्रम् । प्रातः सङ्घाधिपत्वं दुरितविजयिनीं सूत्रयन् सङ्घयात्रां
धर्मस्यौज्ज्वल्यमाधात् कलिसमयमयं कालिमानं विलुप्य ॥ १०॥ यस्याग्रजो मल्लदेव उतथ्य इव वाक्पतेः । उपेन्द्र इव चेन्द्रस्य तेजःपालोऽनुजः पुनः ॥ ११ ॥ त्यागाः कुड्मलयन्ति कल्पविटपित्यागक्रियापाटवं
कामं काव्यकलाsपि कोमलयति द्वैपायनीयं वचः । बुद्धिर्विकुरुते च यस्य धिषणां चाणक्यचिन्तामणेः
सोऽयं कस्य न वस्तुपालसचिवोत्तंसः प्रशंसास्पदम् १ ॥ १२ ॥ प्रासादान् दत्तवादानखिलशिखरिभिः पुण्यपाल प्रपाली
वापीः साम्भोज तापी विभवविजयिनीः स्तुत्यरूपांश्च कूपान् । आरामांश्चाभिरामान् कमलवलयितक्रोड भागांस्तडागान्
स्थाने स्थाने वितन्वन्नकृत सुकृतभूर्यः पवित्रां धरित्रीम् ॥ १३ ॥
१ प० जाने० । २ प. ०र्मिकर्मि० । ३ प. पीयूष० । ४ व. ०र० । ५ अ. सर्वक० । ६ अ द्वीपा० । ७ व ०रिपुःपु० ।
For Private And Personal Use Only