________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
अलङ्कारमहोदधौ गण्यत्वम् , का गणना त्वन्येषाम् ? । अलक्ष्यक्रमत्वं तु सामान्यमाश्रित्य रसादिध्वनिरेकभेद एव गण्यते ॥
अथास्य विषयविभागमाहवाक्य एवोभयोत्थः स्याद्
उभयशक्तिमूलो वाक्य एव स्यान्न पदादिषु । यथा" अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा।
तारकातरला श्यामा साऽऽनन्दं न करोति कम् १ ॥ २३८ ॥" अत्र चन्द्रः शशी स्वर्ण च । तारका नक्षत्रं कनीनिका च । तरला भासुरा चटुला च । श्यामा रात्रिः कामिनी च । इह चन्द्रादिशब्दाः परावृत्तिं न सहन्त इति शब्दशक्तः प्राधान्यम् । समुद्दीपितमन्मथेति पदं तु सहते इत्यर्थशक्ते प्राधान्यम् इत्युभयशक्तिभूर्वनिता-रजन्योरुपमानोपमेयभावो व्यङ्गया।
___ अन्ये तु पद-वाक्ययोः ॥ ६१ ॥ अन्ये तु पुनत्रयोदश ध्वनयः पदे वाक्ये च सम्भवन्ति । तत्र शब्दशक्तिमूलश्चतुर्दशभेदः पदे यथा
" यस्य मित्राणि मित्राणि शत्रवः शत्रवस्तथा ।
अनुकम्प्योऽनुकम्प्यश्च स जातः स च जीवति ॥ २३९ ॥"
अत्र द्वितीयमित्रादिशब्दैरनुपयोगित्वाद् बाधितस्वाथै राधाराधेयरूपे सम्बन्धे विश्वास्यतां नितरां यन्त्रणीयत्वं स्नेहपात्रतां च क्रमालक्षयद्भिः सर्वरहस्यप्रकाशनस्थानत्वादि निरुच्छासकरणादि सम्पत्सम्पादनादि च क्रमशो ध्वन्यते । अत्रार्थान्तरसान्तवाच्यः । + “ गयणं च मत्तमेहं धाराललिअञ्जणांई अ वणाई ।
निरहंकारमिअंका हरंति नीलाओ अनिसाओ ॥ २४० ॥" + गगनं च मत्तमेघं धारालुलिताअनानि च वनानि ।
निरहङ्कारमृगाङ्का हरन्ति नीलाश्च निशाः ॥ म. ०कर० । २ प. •त्युदय० । ३ भ. प. ०तुर्भेदः ।
For Private And Personal Use Only