________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०५
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । अत्र मत्त-निरहङ्कारशब्दो मेघ-मृगाङ्कयोरसम्भवेन बाधितस्वार्थों स्वेच्छाव्यापारवत्वे व्यापाररहितत्वे च सादृश्ये सति मेघ मृगाकं च लक्षयन्तौ प्रकर्षशालित्वं हतप्रकर्षत्वं च व्यञ्जयतः । अत्रात्यन्ततिरस्कृतवाच्यः ।
" मुक्ति-मुक्तिकृदेकान्तसमादेशन तत्परः ।
कस्य नानन्दनिस्यन्दं विदधाति सदोगमः ? ॥ २४१ ॥" मुक्तिरुद्वेगव्यापारादपि । भुक्तिः कान्तोपभोगोऽपि । एकान्तः सङ्केतस्थानमपि । सतः सुन्दरस्यागमनम् , शोभनागमश्च । काचित् सङ्केतदायिनं प्रति ससिद्धान्तविषयमर्थ मेवं मुख्यया वृत्या शंसतीति । तेन वस्तुना सदागमपदसहायेन सतः सुन्दरस्यागमनरूपं वस्तु प्रकाश्यते । x “ देव्वायत्तमि फले किं कीरउ इत्ति पुण भणामि ।
किंकिल्लिपल्लवा पल्लवाण अन्नाणे ण सरिच्छा ॥ २४२ ॥" अत्र नपनिपातपदप्रकाश्यो व्यतिरेकः ।
असंलक्ष्यक्रमः पदे यथा" मुग्धे ! मुग्धतयैव नेतुमखिलः काल: किमारभ्यते ?
मानं धत्स्व धृति बधान ऋजुतां दूरे कुरु प्रेयसि ।। सख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना
नीचैः शंस हृदि स्थितो हि ननु मे प्राणेश्वरः श्रोष्यति ॥ २४३ ॥ " अत्र भीताननपदेन भयस्याकृत्रिमत्वप्रकाशनानीचशेसनविधानस्य युक्तता गम्यते ।
अथार्थशक्तिमूले ध्वनौ स्वतःसिद्धश्चतुर्विधः पदे यथा
x देवायत्ते फले किं क्रियतामियत् पुनर्भजामि ।। किकिल्लिपल्लवाः पल्लवानामन्येषां न सदृशाः ॥
१ प. निस्पन्दं, अ. निःष्पंदं व. निष्पन्न । २ प. व. समाग | ३ प. न्तः स्था० । ४ अ. ०ण सा० । ५ ब. शंस वि०, व. शंसने वि० ।
For Private And Personal Use Only